________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १९ ]
बालमनोरमासहिता ।
स्यादाशिषि । स्वस्ति राज्ञे सहपुत्राय, सहामात्याय । ' अगोवत्सहलेष्विति वाच्यम्' ( वा ३९९० ) सुगवे । सवत्साय । सहलाय । ( ८५१) बहुव्रीहौ सङ्ख्येये डजबहुगणात् ५।४।७३ ॥ सख्येये यो बहुव्रीहिस्तस्माड्डच्स्यात् । उपदशाः । अबहुगणात् किम् । उपबहवः । उपगणाः । अत्र स्वरे विशेषः । 'सङ्ख्यायास्तत्पुरुषस्य वाच्यः । ( वा ३३४८ ) निर्गतानि त्रिंशतो निर्खिशानि वर्षाणि चैत्रस्य । निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः खड्गः । ( ८५२) बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्वच् ||४|११३ ॥ व्यत्ययेन षष्ठी । स्वाङ्गवाचिसक्थ्यक्ष्य -
५८७
शिषि । 'सहस्य सः संज्ञायाम्' इत्यतः सहस्येत्यनुवृत्तं प्रथमया विपरिणम्यते । तदाह - सहशब्द इति । प्रकृत्येति । स्वभावेन स्थितः स्यादित्यर्थः । सभावो नेति याचत् । स्वस्तीति । भूयादिति शेषः । सहपुत्रायेति । तेन सहेति समासे कृते, आशीर्योगान्न सभावः । सहामात्यायेति । श्रगोवत्सेति । गोवत्सहलेषु परतः सहस्य प्रकृतिभावो नेत्यर्थः । सगवे इति । राज्ञे स्वस्तीति शेषः ।
1
I
अथ बहुव्रीहावसाधारणसमासान्तानाह - बहुव्रीहौ । सख्येये यो बहुव्रीहिरिति । 'सख्ययाव्यय' इति विहित इति शेषः । तस्मादिति । बहुवीहाविति पञ्चम्यर्थे सप्तमीति भावः । उच्स्यात् इति । समासान्तस्तद्धितश्चेति ज्ञेयम् । उपदशा इति । दशानां समीपे ये सन्तीति विग्रहः । 'सख्ययाव्यय' इति बहुव्रीहिः । सुबलुक् । उपदशन्शदाड्डचि 'नस्तद्धिते' इति टिलोपः । उपबहवः । उपगणा इति । बहूनां समीपे ये सन्तोति, गणस्य समीपे ये सन्तीति च विग्रहः । 'बहुगणवतुडति सङ्ख्या' इति सङ्ख्यास्वात् 'सङ्ख्ययाव्यय' इति समासः । अबहुगणात् इति निषेधान्न डच् । ननु उप गणाः इत्यत्र डचि सति असति च रूपसाम्यात् किं तन्निषेधेनेत्यत आह-अत्र स्वरे विशेष इति । डचि सति 'चित' इति अन्तोदात्तत्वं स्यादित्यर्थः । सङ्ख्याया इति । सङ्ख्यान्ततत्पुरुषस्य समासान्तो डच् वक्तव्य इत्यर्थः । निस्त्रिंशानीति । 'निरादय —क्रान्त' इति तत्पुरुषः, डच, 'टेः' इति टिलोपः । त्रिंशतोऽधिकानीति यावत् । निस्त्रिंश इति । समासादि पूर्ववत् । त्रिंशदधिकाङ्गुलिरित्यर्थः । न च गवां विंशतिगोविंशतिरित्यत्रातिप्रसङ्गः शङ्कयः, अव्ययादेः इति विशेषणादिति भाष्ये स्पष्टम् ।
काधिक विंशतिरेकविंशतिरित्यत्र 'सङ्ख्यायाव्यय' इति समासे सति 'बहुव्रीहौ सख्येये' इति डच् शङ्कयः, अन्यत्राधिकलोपादिति वार्तिकादित्यास्तां तावत् ।
बहुव्रीहौ । व्यत्ययेनेति । सक्थ्यक्ष्णोरिति षष्ठी पञ्चम्यर्थे, 'व्यत्ययो बहुलम्' इति छन्दसि वचनादित्यर्थः । 'छन्दोवत्सूत्राणि भवन्ति' इति भाष्यम् । 'बहुवीहा' विति सप्तमी व्यत्ययेन पञ्चम्यर्थे । तदाह - स्वाङ्गनाचीति । सक्थ्यच्यन्तादिति । बहुब्रीहि विशे
For Private and Personal Use Only