________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५५५
करविशिष्टेषूपसङ्ख्यानं पुंवद्भावश्च' (वा ३९५०)। असामानाधिकरण्यार्थमि. दम् । महतो महत्या वा घासो महाघासः। महाकरः। महाविशिष्टः । 'अष्टनः कपाले हविषि' (वा ३९५१) अष्टाकपालः। 'गवि च युक्त' (वा ३९५२)। गोशब्दे परे युक्त इत्यर्थे गम्ये अष्टन आत्त्वं स्यादिति वक्तव्यमित्यर्थः ।। बागवं शकटम् । 'अच्प्रत्यन्वव-' (सू ९४३) इत्यत्र अच् इति योगविभागाद्बहुव्री. हावयच् । अष्टानां गवां समाहारोऽष्टगवम् तयुक्तत्वाच्छ कटमष्टागवमिति वा । (50) द्वयष्टनः सङ्ख्यायामबहुव्रीह्यशीत्योः ६।३।१७॥ मात्स्यात् । द्वौ च दश च द्वादश । द्वयधिका दशेति वा । द्वाविंशतिः । अष्टादश । अष्टावि.
-
त्यत आह-असामानाधिकरण्यार्थमिदमिति । महाकर इति । महतो महत्या वा कर इत्यर्थः। महाविशिष्ट इति । महतो महत्या वा विशिष्टः, अधिक इत्यर्थः । भ्रष्टन इति । कपाले उत्तरपदे हविषि वाच्ये अष्टन आत्त्वं वक्तव्यमित्यर्थः । अष्टाकपाल इति । अष्टसु कपा. लेषु संस्कृतः पुरोडाश इत्यथें तद्धिता) द्विगुः । संस्कृतं भक्षाः' इत्यण् । 'द्विगोलुंगनपत्ये' इति लुक् । आत्त्वं सवर्णदीर्घः । गवि च युक्ते इति । वार्तिकमिदम् । तत्सूच. यितुमाह-वक्तव्यमित्यर्थ इति । अष्टागवं शकटमिति । अष्टौ गावौ यस्येति बहुव्रीहिः । आत्त्वं, सवर्णदीर्घः । अष्टभिर्गोभिर्युक्तमित्यर्थः । ननु 'गोरतद्धितलुकि, इति टञ्चिधेस्तत्पुरुषमात्रविषयत्वात् अष्टागवमिति कथमित्यत आह-पच्प्रत्यन्ववेत्यति । तत्पुरुषत्वे अष्टगवशब्दष्टजन्त एवेत्याह-अष्टानामिति । तथा च समाहारद्विगोस्त. त्पुरुषत्वात् 'गोरतद्धितलुकि' इति टच सुलभ इत्यर्थः। नन्वष्टानां गवां समाहार इत्यर्थ शकटे कथमन्वयः, युक्तार्थवृत्तित्वाभावात् , कथं वा आस्वमित्यत आहतक्तत्वादिति । समाहारद्विगुरूपतत्पुरुषादृचि उत्पन्नस्य अष्टगवशब्दस्य लक्षणया अष्टभिर्गोभिर्युक्ते वर्तमानस्य आत्त्वमित्यर्थः ।
द्वयष्टनः। शेषपूरणेन सूत्रं व्याचष्टे-पात्स्यादिति । द्विशब्दस्य अष्टन्शब्दस्य च सङ्ख्यावाचके उत्तरपदे परे आत्स्यात् , न तु बहुवीयशीत्योरित्यर्थः । द्विशब्दस्योदाहरति-द्वादशेति । द्वौ च एकश्च द्वयेकाः, द्वयधिकः एकः द्वयेका इत्यादौ तु नास्ति 'एकादिनवान्तानां परस्परं द्वन्द्वतत्पुरुषो न स्तः' इति 'चा' इति सूत्रे भाष्ये ध्वनितत्वादिति शब्देन्दुशेखरे स्थितम् । द्वाविंशतिरिति । द्वौ च विंशतिश्चेति समाहारद्वन्द्वः । स नपुंसकम्' इति क्लीवत्वं तु न । किन्तु लोकात् स्त्रीत्वम् । इतरेतरयोगस्तु न, अनभिधानात् । व्यधिका विंशतिरिति तत्पुरुषो वा। अथाष्टन्शब्दस्योदाहरति-अष्टादशेति । अष्टौ च दश चेति द्वन्द्वः । भष्टाधिका दशेति वा । अष्टाविंशतिरिति । अष्टौ च विंशतिश्चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात् । अष्टाधिका
For Private and Personal Use Only