________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
५२५
पूर्वसूत्रापवादः । पापनापितः । आणककुलालः । (७३४) उपमानानि सामान्यवचनैः २१११५५॥ धन इव श्यामो धनश्यामः । इह पूर्वपदं तत्सदृशे लाक्षणिकमिति सवयितुं लौकिकविग्रहे इवशब्दः प्रयुज्यते । पूर्वनिपातनियमार्थ सूत्रम् । (७३५) उपमितं व्याघ्रादिभिः सामान्याप्रयोगे २५६॥ उपमेयं व्याघ्रादिभिः सह प्राग्वसाधारणधर्मस्याप्रयोगे सति । विशेष्यस्य पूर्वनि
-
पापाशब्दः अणकशब्दश्च कुत्सितवाचकैः समस्यते स तत्पुरुष इत्यर्थः । ननु विशेष.
समासेनैव सिद्ध किमर्थमिदमित्यत आह-पूर्वसूत्रेति । पापमस्यास्तीति मत्वर्थीयः अर्शआयच् । पापशब्दः पापवति वर्तते । अणकशब्दः कुरूपिणि वर्तते । 'कुरूपकु. त्सितावद्यखेटगाणकाल्समाः । इत्यमरः । ततश्च पापाणकशब्दो निन्दाहेतुभूतपाप. कुरूपात्मकप्रवृत्तिनिमित्तौ कुत्सनाभिधायिनौ। ततश्चानयोः पूर्वसूत्रेण समासे परनिपातः स्यात् । अतः पूर्वनिपातनिप्रमार्थमिदं सूत्रमित्यर्थः । पापनापित इति । पापश्चासौ नापितश्चेति विग्रहः । अणककुलाल इति । अणकश्वासी कुलालश्चेति विग्रहः।
उपमानानि सामान्यवचनैः। उपमीयन्ते सहशतया परिच्छिद्यन्ते येस्तान्युपमानानि सादृश्यनिरूपकाणीत्यर्थः । सामान्यः उपमानोपमेयसाधारणधर्मः तमुक्तवन्तः शब्दाः सामान्यवचनाः । बाहुलकः कर्तरि ल्युट् । पूर्व सामान्यमुक्त्वा तद्वति द्रव्ये ये पर्यवस्यन्ति ते सामान्यवचना इति यावत् । तथाच सादृश्यनिरूपकशब्दापरप
या उपमानशब्दाः उपमानोपमेयसाधारणधर्मविशिष्टवाचिभिः समानाधिकरणैः समस्यन्ते स तत्पुरुषः इत्यर्थः । धन इव श्यामो धनश्याम इति । नन्विह घन इव श्याम इति विग्रहे घनशब्दस्य श्यामशब्दस्य चैकार्थवृत्तित्वलक्षणसामानाधिकरण्याभावात् कथमिह समासः, इवशब्दापेक्षत्वेनासामर्थ्याच्चेत्यत आह-इह पूर्वपदमिति । एवञ्च घनशब्दो लक्षणया घनसदृशे रामे वर्तते, श्यामशब्दोऽपि रामे वर्तत इति सामाना. धिकरण्यम् । अत एव मृगीव चपला मृगचपला इत्यत्र 'पुंवत्कर्मधारय' इति पुंवत्त्वं सिध्यति । घनशब्दस्य भूतपूर्वगत्योपमानपरत्वं निर्वाह्यम् । तथाच 'घनसदृशश्यामः' इति बोधः । सादृश्यं तद्भिन्नत्वे सति तद्तधर्मवत्त्वम् । एवञ्च सादृश्यप्रतियोग्यनुयो. गिनोस्साधारणधर्मवत् लब्धम् । स चेह साधारणधर्मः उत्तरपदोपस्थाप्य एव गृह्यते। सन्निहितत्वात् । तथाच घनगतश्यामत्वसदृशश्यामत्ववान् इति बोधपर्यवसानम् । ननु विशेषणसमासेन सिद्धे किमर्थमिदं सूत्रमित्यत आह-पूर्व निपातेति । अन्यथा उभयोरपि गुणवचनतया विशेषणविशेष्यभावे कामचारात् । खनकुञ्ज कुजखाः इतिवदनियमः स्यादिति भावः । .. उपमितम् । प्राग्वदिति । समानाधिकरणैल्समस्यते स तत्पुरुष इत्यर्थः । अनोपमि.
For Private and Personal Use Only