SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् १८ ] बालमनोरमासहिता | 99 केचित्तु । सर्वे एकदेशः कालेन समस्यते न त्वदैव । ज्ञापकस्य सामान्यापेक्षत्वात् । तेन मध्यरात्रः, उपारताः पश्चिमरात्रगोचरात् इत्यादि सिद्धमित्याहुः । ( ७१३) अर्धं नपुंसकम् २|२|२|| समशिवाच्यर्धशब्दो नित्यं क्लीवे स प्राग्वत् । > भवति । तस्मात् सप्तम्येकवचने परे 'सङ्ख्याविसाय' इति सायशब्दपूर्वकस्य अह्नशब्दस्य अन्नादेशविकल्प उक्तः । सायाह्नि, सायाहनि सायाह्ने इत्युदाहरणम् । तत्र अहः साय इति विग्रहे यदि सायशब्दस्य पूर्वाद्यप्रविष्टत्वादहन्शब्देन समासो न स्यात् । तदा ' षष्ठी' इति सूत्रेण अहन्शब्दस्य षष्ठ्यन्तस्य सायशब्देन समासे सति षष्ठ्यन्तस्यैव समासशास्त्रे प्रथमा निर्दिष्टत्वात् पूर्वनिपाते सति सायशब्दात् परस्याहशब्दस्य अहन्नादेशविधानं निर्विषयं स्यात् । अतः 'सर्वोऽप्येकदेशोऽह्ना समस्यते ' इति विज्ञायते इत्यर्थः । मध्याह्न इति । अह्नो मध्यमिति विग्रहे अयं समासः । 'राजाहस्सखिभ्यष्टच्' इति टच् । 'अहोऽह एतेभ्यः' इत्यहादेशः । सायाह्न इति । अह्नः साय इति विग्रहः । मध्याह्नवत् । ननु 'सर्वोऽप्येकदेशः कालेन समस्यते' इत्ययुक्तम्, 'सयाविसाय' इति सूत्रे अहनुशब्दस्यैवोपात्ततया तदितरकालवाचिना सर्वस्यैकदेशस्य समासज्ञापनानुपपत्तेरित्यत श्राह - ज्ञापकस्येति । अहनुशब्देन सह सायशब्दस्य एकदेशिसमार्स सिद्धवत्कृत्य सायशब्दादह्नशब्दोपादानात् सर्वेणापि अवयविवृत्तिकालवाचिना सर्वस्यैकदेशस्य समासो ज्ञाप्यते, ज्ञापकस्य सामान्यापेक्षत्वात् । नत्वहन्शब्देन सायशब्दस्यैव पूर्वाद्यप्रविष्टत्वेऽपि समासो ज्ञाप्यत इति भावः । मध्यरात्र इति । रात्रेर्मध्यमित्यर्थः । पश्चिमरात्रेति । रात्रेः पश्चिममिति विग्रहः । 'अहस्सर्वैकदेश' इत्यच्समासान्तः । 1 अर्थं नपुंसकम् । अर्धमिति नपुंसकलिङ्ग निर्देशादेव नपुंसकत्वे लब्धे पुनर्नपुंसकमहणं नित्यनपुंसकलिङ्गस्य ग्रहणार्थमित्यभिप्रेत्याह- समशिवाच्यर्धशब्दो नित्यं क्लीब इति । वर्तते इति शेषः । 'वा पुंस्यर्धोऽर्ध समेऽशके' इति कोशादिति भावः । अंश. सामान्यवाची अर्धशब्दः पुंसि वा नपुंसके वा भवति । समे त्वंशे अर्धशब्दो नपुंसकलिङ्ग एवेत्यर्थः । भाष्ये तु समप्रविभागे नपुंसकलिङ्गोऽर्धशब्दः । अंशसामान्यवाची तु पुंलिङ्ग इत्युक्तम् । स प्राग्वदिति । सः नित्यनपुंसकलिङ्गः अर्धशब्दः अवयविवाचिना समस्यत इत्यर्थः । अर्धशब्दस्य पूर्वाद्यनन्तर्भावात् पूर्वेण न प्राप्तिः । ननु अर्ध पिप्पल्याः अर्धपिप्पलीत्युदाहरणं वक्ष्यति । तत्र अर्ध पिप्पल्याः अर्धपिप्पली, अर्धेन पिप्पल्याः अर्धपिप्पल्या, अर्धाय पिप्पल्याः अर्धपिप्पल्यै, अर्धात्पिप्पल्याः अर्धपिप्पल्याः, अर्धस्य पिप्पल्याः अर्धपिप्पल्याः, मधें पिप्पल्याः अर्धपिप्पल्याम् इति विग्रहेषु पिप्पलीशब्दस्य नियतविभक्तिकतया 'एकविभक्ति चापूर्वनिपाते' इत्युपसर्जनत्वात् 'गोस्त्रियोः' इति हस्वः स्यादित्यत आह For Private and Personal Use Only ---
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy