________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८]
बालमनोरमासहिता।
४६8
उपगिरम्-उपगिरि ॥
इत्यव्ययीभावसमासप्रकरणम् ॥
अथ तत्पुरुषसमासप्रकरणम् ॥ १८ ॥ (६८४) तत्पुरुषः २२१॥२२॥ अधिकारोऽयम् । प्रारबहुव्रीहेः। (६५) द्विगुश्च २०२३॥ द्विगुरपि तत्पुरुषसंज्ञः स्यात् । इदं सूत्रं त्यक्तुं शक्यम् । 'सङ्ख्यापूर्वो द्विगुश्च' इति पठित्वा चकारबलेन संज्ञाद्वयसमावेशस्य सुवचत्वात् । समासान्तः प्रयोजनम् । पञ्चराजम् । (६८६) द्वितीया श्रितातीतपतितग
उपगिरमिति । गिरेः समीपमित्यर्थः। रचि यस्येति च इति इकारलोपः) अम्भावः । इह सेनकग्रहणात् 'नदीपौर्णमासी' इत्यत्र 'झयः' इत्यत्र चान्यतरस्यांग्रहणं नानुवर्तत इति केचित् । इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमाख्यायाम् अव्ययीभावसमासप्रकरणम्॥
अथ तत्पुरुषसमासनिरूपणम् । तत्पुरुषः। प्रागिति ॥ 'शेषो बहुव्रीहिः' इत्यतः प्रागि. त्यर्थः । द्विगुश्च । द्विगुरपीति । 'तद्धितार्थोत्तरपदसमाहारे च' इति वक्ष्यमाणसमासस्य 'सङ्ख्यापूर्वो द्विगुः इति द्विगुसंज्ञा विधास्यते। स द्विगुसमासोऽपि तत्पुरुषसंज्ञक इति यावत् । एतत्सूत्राभावे एकसंज्ञाधिकारात् द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेति भावः। इदमिति । 'द्विगुश्च' इत्येतदित्यर्थः । तहि द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेत्यत आहसङ्ख्येति । 'सङ्ख्यापूर्वो द्विगुः' इति द्विगुसंज्ञाविधायक सूत्रम् । तत्र चकारः पठनीयः। ततश्च सङ्ख्यापूर्वसमासः द्विगुसंज्ञकस्तत्पुरुषसंज्ञकश्च स्यादिति लभ्यते । एवंच चका. रेण लघुना तत्पुरुषसंज्ञासमुच्चयलाभात् 'द्विगुश्च' इति गुरुभूतं सूत्रं न कर्तव्यमित्यर्थः । ननु मास्तु द्विगोस्तत्पुरुषत्वमित्यत आह-समासान्तः प्रयोजनमिति । तदुदाहृत्य दर्शयति-पञ्चराजमिति । पञ्चानां राज्ञां समाहार इति विग्रहे 'तद्धितार्थ' इति द्विगुः । तस्य तत्पुरुषत्वात् 'राजाहस्सखिभ्यष्टच्' इति टच । 'स नपुंसकम्' इति नपुंसकत्वम् । 'अकारान्तोत्तरपदो द्विगुः स्त्रियाम्' इति तु न भवति, समासान्तस्य टचः समुदायावयवत्वेन उत्तरपदावयवत्वाभावात् । नच 'सङ्ख्यापूर्वो द्विगुश्च' इति पाठे द्विगुतत्पुरुषसंज्ञयोः पर्यायेण प्रवृत्तिः स्यात् । अतः 'समुच्चयार्थ द्विगुश्च' इति पृथक्सून. मस्त्विति वाच्यम् , सङ्ख्यापूर्व इति द्विगुरिति च योगौ विभज्य पूर्वेण सङ्ख्यापूर्वस्य
For Private and Personal Use Only