________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता ।
ટ
(६३०) तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् २/३ / ७२ ॥ तुल्यार्थैर्योगे तृतीया वा स्यात्पक्षे षष्ठी । तुल्यः सदृशः समो वा कृष्णस्य कृष्णेन वा | अतुलोपमाभ्यां किम् । तुला उपमा वा कृष्णस्य नास्ति । (६३१) चतुर्थी. चाशिष्यायुष्यमद्रभद्रकुशल सुखार्थहितैः २|३|७३॥ एतदर्थेयोंगे चतुर्थी वा स्यात्पक्षे षष्ठी । आशिषि, आयुष्यं चिरञ्जीवितं कृष्णाय - कृष्णस्य वा भूयात् । एवं मद्रं भद्रं कुशलं निरामयं सुखं शम् अर्थः प्रयोजनं हितं पथ्यं वा भूयात् । आशिषि किम् । देवदत्तस्यायुष्यमस्ति । व्याख्यानात्सर्वत्रार्थग्रहणम् । मद्रभद्रयोः पर्यायस्वादन्यतरो न पठनीयः ।
(१३२) माधारोऽधिकरणम् १४४५ ॥ कर्तृकर्मद्वारा तन्निष्ठकियाया आधारः कारकमधिकरणसंज्ञः स्यात् । ( ६३३) सप्तम्यधिकरणे च | २|३|
ततः कर्तरि वैति । ' कृत्यानाम्' इति सूत्रप्रणयनानन्तरं कर्तरि वेति पृथक् प्रणतव्यमित्यर्थः । उक्तोऽर्थ इति । ' कृत्यानाम्' इत्यनुवत्यं कृत्ययोगे कर्तरि षष्ठी वा स्यादिति व्याख्येयमित्यर्थः । अनुभयप्राप्तिविषये मया मम वा सव्यो हरिरित्यादावि - दमवतिष्ठते ।
अथोपपदविभक्तयः । तुल्यार्थैः । शेषषष्ठयां नित्यं प्राप्तायां तृतीयाविकल्पोऽयम् । तुल्यैरिति बहुवचनादेव पर्यायग्रहणे सिद्ध अर्थग्रहणं पदान्तरनिरपेक्षश्चेत्तुल्यार्थस्तेषां ग्रहणार्थम् । तेन गौरिव गवय इत्यादौ नेत्याहुः | अतुलोपमाभ्यामिति पर्युदासात् अनव्यययोग एवेदमित्यन्ये । चतुर्थी च । एतदर्थैरिति । आयुष्य, मद्र, भद्र, कुशल, सुख, अर्थ, हित एतदर्थकैरित्यर्थः । पक्षे षष्ठीति । चकारेण तत्समुच्चयावगमादिति भावः । आयुष्यपर्यायश्चिरञ्जीवितमिति । कुशलं निरामयमिति मद्रभद्रपर्यायौ शमिति सुखपर्याय: । प्रयोजनमित्यर्थ पर्यायः । पथ्यमिति हितपर्यायः । 'हितयोगे च इति नित्यचतुर्थी तु नाशिषि ज्ञेया । ननु 'स्वं रूपम्' इति परिभाषया आयुष्यादिशब्दानामेव ग्रहणमुचितमित्यत आह- व्याख्यानादिति । ननु मद्रभद्रयोः पृथग्ग्रहणादेतदर्थेरिति व्याख्यानमयुक्तमित्यत आह-मद्रभद्रयोरिति । इति षष्ठी विभक्तिः ।
I
1
1
अथ सप्तमी विभक्तिः । श्राधारोऽधिकरणम् । कारके इत्यधिकृतं प्रथमान्ततया विपरिणम्यते तच्च आधारस्य विशेषणम्, आधारः कारकमधिकरणमिति लभ्यते । क्रियान्वयि कारकम् । एवञ्च कस्याधार इत्याकाङ्क्षायाम् उपस्थितत्वात् क्रियाया इति लभ्यते । क्रिया च कर्तृकर्मगता विवक्षिता । तदाधारत्वं च न साक्षात्, किन्तु कर्तृकर्मद्वारैव, व्याख्यानात् । तदाह - कर्तृकर्मद्वारेति । तनिष्ठेति । कर्तृकर्मनिष्ठेत्यर्थः 1
I
For Private and Personal Use Only