SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१२ सिद्धान्तकौमुदी [ कारक स्य हृविषो वपाया मेदसः प्रेष्य अनुब्रूहि वा । (६२२) कृत्वोऽर्थप्रयोगे कालेऽधिकरणे २/३/६४॥ कृत्वोऽर्थानां प्रयोगे कालवाचिन्यधिकरणे शेषे षष्ठी स्यात् । पञ्चकृत्वोsहो भोजनम् । द्विरह्नो भोजनम् । शेषे किम् । द्विरहन्यध्ययनम् । (६२३) कर्तृकर्मणोः कृति २२३|६५ ॥ कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् । कृष्णस्य कृतिः । जगतः कर्ता कृष्ण: । 'गुणकर्मणि वेष्यते ' ( वा ५०४२) । जुवोरिति । 'इष गतौ' दिवादिः श्यन्नन्तः, उपसर्गवशात् प्रेरणे वर्तते । प्रेष्यश्च ब्रूव तयोरिति विग्रहः । कर्मण इति । 'अधीगर्थ' इत्यतः कर्मणीत्यनुवृत्तं षष्ठ्या विपरिणम्यत इति भावः । विष इति । हविश्शब्दः न स्वरूपपरः । किन्तु हविर्विशेषवाचः कशब्दपरः, व्याख्यानात् । तथाच देवतासम्प्रदानकक्रियावाचिनोः प्रेष्यब्रुवोः कर्मीभूतः यो हविर्विशेषः तद्वाचकाच्छन्दात् षष्ठीति फलितम् । अत्रापि शेष इति नानुवर्तते, व्याख्यानात् । तथाच द्वितीयापवादोऽयम् । अग्नये द्वागस्येति । मैत्रावरुण प्रति अध्वर्युकर्तृकोऽयं सम्प्रेषः । हे मैत्रावरुण, अग्न्युद्देशेन प्रदास्यमानं छागसम्बन्धि यद्धविः वपाख्यं मेदोरूपं तत् प्रेष्य । ' होतायक्षदग्नि छागस्य वपाया मेदस जुषतां हविर्होतज' इति प्रषेण प्रकाशयेत्यर्थः । अत्र यद्यपि 'अग्नये छागस्य वपाया मेदसः प्रेष्य' इत्येव कल्पसूत्रेषु दृश्यते, नतु हविष इत्यपि । तथापि तथाविधः प्रैषा भाष्योदाहरणात् । कचिच्छाखायां ज्ञेयः । मेदश्शब्देन वखखण्डतुल्यो मांसविशेष उच्यते । अनुब्रूहि वेति । अग्नये छागस्य हविषो वपाया मेदसोऽनुब्रूहीत्युदाहरणम् । हे मैत्रावरुण, अग्न्युद्देशेन प्रदास्यमानं छागसम्बन्धि यद्धविः वपाख्य मेदोरूपं तत्पुरोऽनुवाक्यया प्रकाशयेत्यर्थः । प्रेष्यबुवोः किम् अग्नये छागस्य हविर्वपां मेदो जुहुधि । हविषः किम् । अग्नये गोमयानि प्रेष्य । देवतासम्प्रदाने किम् | माणवकाय पुरोडाशं प्रेष्य । 'हविषः प्रस्थितत्वविशेषणे प्रतिषेधो वक्तव्यः' । इन्द्राग्निभ्यां छागस्य हविर्वपां मेदः प्रस्थितं प्रेष्य । प्रस्थितमिति अव्यक्तमित्यर्थः । " कृत्वोऽर्थ । कृत्वोऽर्थानामिति । कृत्वसुच्प्रत्ययस्यार्थ एवार्थः येषां ते कृत्वोऽर्थाः, तेषां प्रयोग इत्यर्थः । शेषे षष्ठीति । 'दिवस्तदर्थस्य' इत्यादिपूर्वसूत्रे विच्छिन्नमपि शेषग्रहणं मण्डूकप्लुत्या इहानुवर्तते, व्याख्यानात् । पञ्चकृत्वोऽह्नो भोजनमिति । पञ्चवारं वस्तुतः अधिकरणीभूतं यदहः तत्सम्बन्धि भोजनमित्यर्थः 'सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' । इह षष्ठ्याः शेषे पुनर्विधानान्न समासः । द्विरहन्यध्ययनमिति । 'द्वित्रिचतुर्भ्यः सुच्' इति कृत्वोऽथं सुच् । क्षत्र अधिकरणस्य विवक्षितत्वात्सप्तम्येव नतु षष्ठी । कर्तृकर्मणोः कृति । कृत्प्रत्यये प्रयुज्यमाने सतीत्यर्थः । फलितमाह- कृद्योग इति । सत्र कर्तर्युदाहरति - कृष्णस्य कृतिरिति । भावे स्त्रियां क्तिन् । कृष्णकतृका सृष्टिरि • For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy