SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् १६] बालमनोरमासहिता । अनियतलिङ्गास्तु लिङ्गमात्राधिक्यस्य । तटः- तटी - तटम् । परिमाणमात्रे द्रोणो व्रीहिः । द्रोणरूपं यत्परिमाणं तत्परिच्छिन्नो व्रीहिरित्यर्थः । प्रत्ययार्थे परिमाणे प्रकृत्यर्थोऽभेदेन संसर्गेण विशेषणम्, प्रत्ययार्थस्तु परिच्छेयपरिच्छेदकभावेन व्रीहौ वि'उच्चैस्ते सम्यगुच्चारणम्' इत्यादौ तेमयादिसिद्धिश्च भवति । श्रनियतेति । अनियतलिङ्गास्तु तटादिशब्दाः लिङ्गमात्राधिक्यस्योदाहरणम् । तत्र लिङ्गानामनियतोपस्थितिकतया प्रातिपदिकानन्तर्भावादित्यर्थः । तटः तटी तटमिति । 'तटं त्रिषु' इत्यमरः । परिमाणमात्रे इति । उदाहरणं वक्ष्यते इत्यर्थः । द्रोणो ब्रीहिरिति । द्रोण: परिमाविशेषः । / 'जालसूर्य मरीचिस्थं त्रसरेणुरिति स्मृतम् । dset fear तु तास्तिस्रो राजसर्षप उच्यते ॥ गौरस्तु ते त्रयष्ट ते यवो मध्यस्तु ते त्रयः । कृष्णलः पञ्च ते माषः ते सुवर्णस्तु षोडश । पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् । पद्वयं तु प्रसृतं द्विगुणं कुढ मतम् । चतुर्भिः कुडवैः प्रस्था प्रस्थाश्चत्वार आढकः । आढकतैश्चतुर्भिस्तु द्रोण इत्यभिधीयते ॥ ४०७ कुम्भो द्रोणद्वयं शूर्पः खारी द्रोणास्तु षोडश ॥ इति स्मरणात् ॥ ब्रीहिरिति । जातावेकवचनम् 'जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्' इति वचनात् । व्रीहिराशिरिति यावत् । नह्येकस्याः व्रीहिव्यक्तेः द्रोणपरिमाणं सम्भवति । ननु द्रोणाख्यपरिमाणविशेषस्य वीहिव्यक्तेश्च कथमभेदान्वयः धर्मंधमिणोर्भेदादित्यत आह - द्रोणरूपमिति । तथाचाभेदान्वयस्य बाधादेव द्रोणपरिमाणस्य व्रीहिव्यक्तेश्च परिच्छेद्यपरिच्छेदकभावेनान्वयाभ्युपगमान्त्रोक्तदोष इति भावः । ननु द्रोणशब्दस्य परिमाणविशेषवाचिनो नियत पुंलिङ्गत्वे प्रातिपदिकार्थमात्रे इत्येव सिद्धम् । यदि तु 'अस्त्रियामाढकद्रोणौ' इति द्विलिङ्गता, तर्हि लिङ्गमात्राधिक्ये इत्येव सिद्धम् । तत् किं परिमाणग्रहणेनेति चेत्तत्राह - प्रत्ययार्थे परिमाणे इति । न हि द्रोणत्वेन रूपेण परिमाणविशेषवाचिद्रोणशब्दात् स्वायें प्रथमाविभक्तिरिष्यते, येन प्रातिपदिकार्थमात्रे इत्यनेन गतार्थता स्यात् । किं तु द्रोणत्वेन परिमाणवाचिनो द्रोणशब्दात् परिमाणत्वसामान्यरूपेण द्रोणपरिमाणे विवक्षिते प्रथमा विभक्तिर्विधीयते । ततश्च प्रत्ययार्थे परिमाणसामान्ये द्रोणशब्दार्थात्मकप्रकृत्यर्थः परिमाणविशेषः सामान्यविशेषात्मका भेदसंसर्गेणान्वेति । परिमाणसामान्यात्मकप्रत्ययार्थस्तु परिच्छे परिच्छेदकभावेन व्रीहावन्वेति । तथाच द्रोणाख्यपरिमाणविशेषात्मकं यत् For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy