________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५ ]
बालमनोरमासहिता ।
न वर्णवाची, किंतु विशुद्धवाची । तेन अवदाता इत्येव । ( ४६७) श्रन्यतो ङीषू ४|१|४०॥ तोपधभिन्नाद्वर्णवाचिनोऽनुदात्तान्तात्प्रातिपदिकास्स्त्रियां
स्यात् । कल्माषी । सारङ्गी । 'लघावन्ते द्वयोश्च बह्वषो गुरुः' (फि ४२ ) इति मध्योदात्तावेतौ । अनुदात्तान्तात् किम् । कृष्णा । कपिला । ( ४६८) बिगौरादिभ्यश्व ४|१|४१ ॥ विदूभ्यो गौरादिभ्यश्च ङीष्स्यात् । नर्तकी । गौरी । 'आमनडुहः स्त्रियां वा' (वा ४३७८ ) । अनडुही-अनड्वाही । पिप्पल्या'दयश्च' ( ग ४७ ) | आकृतिगणोऽयम् । (४६६) सूर्यतिष्यागस्त्यमत्स्यानां
1
३७६
For Private and Personal Use Only
•
इत्यस्मात् तप्रत्यये अवदातशब्दस्य व्युत्पत्तेश्चेति भावः । एतच्च 'धुंयोगादाख्यायाम्' इति सूत्रे भाष्ये स्पष्टम् || 'अवदातः सितो गौरः' इति कोशस्तु शुद्धस्वसाधर्म्यात् बोध्यः
1
1
अन्यतो ङीष् । पञ्चम्यास्तसिः । वर्णादिति, अनुदात्तादिति तोपधादिति चानुवर्तते । तत्र कस्मादन्यतः इत्यपेक्षायां तोपधादिति प्रतियोगित्वेनान्वेति - तोपधापेक्षया अन्यत इति । तदाह - तोप भिन्नादिति । कल्माषीति । चित्रवर्णेत्यर्थः । 'चित्रं किर्मीरकल्माषशचलैताश्च कर्बुरे' इत्यमरः । सारङ्गीति । 'सारङ्गः शबले त्रिषु' इत्यमरः । 'फिषोऽन्त उदात्तः' इत्यन्तोदात्तत्वशङ्कां व्युदस्यति - लघाविति । एतत्सूत्रं 'वृषाकपी' ति सूत्रव्याख्यावसरे व्याख्यातम् । कृष्णा कपिलेति । फिट्स्वरेणान्तोदात्ताविमाविति भावः । पिगौरादिभ्यश्च । ष् इत् येषां ते षितः, गौरः आदिः येषां ते गौरादयः, षितश्च गौराद
1
1
चेति द्वन्द्वः । नर्तकीति । 'नृती गात्रविक्षेपे' शिल्पिनि वुन्' 'षः प्रत्ययस्य' इति चकार इत्, 'हलन्त्यम्' इति नकारश्च इत्, 'युवोरनाकौ' इति अकादेशः, लघूपधगुणः, रपरत्वम् । नर्तकशब्दात् छीष्, टापोऽपवादः, 'यस्येति च' इत्यकारलोप इति भावः । गौरीति । श्वेतेत्यर्थः । फिट्स्वरेण अन्तोदात्तत्वात् 'अन्यतो ङीष' इत्यप्राप्तेरिह विधिरिति भावः । संज्ञाशब्दो वायम् । 'उमा कात्यायनी गौरी' इत्यमरः । 'द'शवर्षा भवेद् गौरी' इति स्मृतिः । अनुदुही - अनुड्वाहीति । अनडुहः स्त्रीत्यर्थः । aat वहतीति यौगिको वा । गौरादिगणे निपातनादेव ङीषि आम्विकल्पः । एवं च 'अनुडुहः स्त्रियाम् आम् वेति वक्तव्यम्' इति वार्तिकं न कर्तव्यमिति भावः । पिप्पल्यादयश्चेति । अत्र गौर, मत्स्य, मनुष्य, शृङ्ग, गवय, हय, मुकय, गौतम, ड्वाही, अनुदुही, तरुण, तलुन श्वन् इति पठित्वा 'पिप्पल्यादयश्च' इत्युक्त्वा पिप्पली, हरीतकी, कोशातकी, पृथिवी, मातामही इत्यादि पठितम् । तत्र पिप्पलीशब्दस्य जातिवाचित्वेऽपि नियतस्त्रीलिङ्गत्वात् ङीषोऽप्राप्तेरिह पाठः । श्वन् शब्दस्य तु 'ऋन्नेभ्यः' इति डीपि प्राप्ते ङीषर्थ इह पाठः । स्वरे विशेषः । श्राकृतिगणोऽयमिति । गौ
अन
1