SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् १५ ] बालमनोरमासहिता। ३५६ स्थाने अत इद्वा स्यात् । गङ्गका -गङ्गिका । बहुव्रीहेर्भाषितपुंस्कत्वात्ततो विहितस्य नित्यम् । अज्ञाता अखट्वा अखट्विका । शैषिके कपि तु विकल्प एव । (४६८) आदाचार्याणाम् ७।३।४६॥ पूर्वसूत्रविषये आद्वा स्यात् । गङ्गाका । उक्तपुंस्कात्तु शुभ्रिका । (४६६)अनुपसर्जनात् ४।१।१४॥ अधिकारोऽयम् 'यूनस्तिः ' षितः पुमान् येनेति विग्रहः । विहितस्येत्यध्याहार्यम् । तदाह-एतस्मादिति । अभा. षितपुंस्कादित्यर्थः । अयकपूर्वार्थं वचनम् । गड्गका गङ्गिकेति । गङ्गाशब्दात् कः । 'केऽणः' इति हस्वः, इत्त्वविकल्पः । विहितविशेषणस्य फलमाह-बहुव्रीहेरिति । अवि. धमाना खट्वा यस्या इति विग्रहे 'नमोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः' इति बहुव्रीही कृते, विद्यमानपदलोपे नमो नलोपे' 'शेषाद्विभाषा' इति कबभावपक्षे, 'गोस्त्रियोः' इति हस्वे अखट्वशब्दात् टापि, सुपि, अज्ञातादौ के, सुब्लुकि, 'केऽणः' इति हस्वे, पुनष्टापि अभाषितपुंस्काद्विहितस्य आतः स्थाने अतः अभावान्नेत्त्ववि. कल्पः । किन्तु 'प्रत्ययस्थात्' इति नित्यमित्त्वमित्यर्थः। अभाषितपुंस्कात् परस्येति व्याख्याने तु तादृशखट्वशब्दात् परस्य आतः स्थाने अतः सत्त्वादित्त्वविकल्पः स्यादिति भावः । शैषिके कपि स्विति । न स् खट्वा स इत्यवस्थायां कपि सुब्लुक् । प्रत्ययलक्षणेन भागद्वयस्य सुबन्तत्वात्। 'नमोऽस्त्यर्थानाम्' इति बहुव्रीहिसमासः । समासान्त इत्यन्वर्थसज्ञाबलात् कबन्तस्यैव समासत्वम् । ततश्च अखट्वाकशब्दे अखट्वा इत्यंशस्य उपसर्जनस्त्रीप्रत्ययान्तसमासरूपप्रातिपदिकत्वाभावात् 'गोस्त्रियोः' इति हस्वो न भवति । नापि 'केऽणः' इति हस्वः, 'न कपि' इति निषेधात् । किन्तु 'आपोऽन्यतरस्याम्' इति हस्वविकल्पः। तत्र खट्वाशब्दात् विहितस्य कपः प्राग्वर्तिनः टापः अभाषितपुंस्काद्विहितत्वेन तत्स्थानिकहस्वाकारस्य अयम् इत्त्वविकल्पो भवत्येवेत्यर्थः । 'आपोऽन्यतरस्याम्' इति हस्वाभावपक्षे तु अखट्वाकेत्येव बोध्यम् । आदाचार्याणाम् । पूर्वसूत्रविषय इति । अभाषितपुंस्काद्विहितस्यातः स्थाने अत इत्यर्थः। शुभ्रिकेति । शुभ्रशब्दो विशेष्यनिघ्नः अनियतलिङ्गः । ततः स्त्रियां टापि शुभ्राशब्दात् कः । 'केऽणः" इति हस्वः, पुनष्टाप् । अत्र कात्पूर्ववर्तिनष्टापः अभा. षितपुंस्काद्विहितत्वाभावात् तत्स्थानिकस्यातो नेत्वविकल्पः । किं तु 'प्रत्ययस्थात! इति नित्यमित्वमित्यर्थः। अनुपसर्जनादित्यधिकारस्य उत्तरावधिमाह-यूनस्तिरित्यभिव्याप्येति । 'यूनस्तिः। इत्यत्राप्ययमधिकारः नतु ततः प्रागित्यर्थः । अत्र च व्याख्यानमेव शरणम् । अत्र यद्वक्तव्यं तत् 'यूनस्तिः ' इत्यत्र वक्ष्यते । ननु बहवः कुरुचराः यस्यां सा बहुकुरुचरा, नदमतिक्रान्ता अतिनदा, इत्यादिषु उपसर्जनेषु कुरुचरनदादिशब्देभ्यः 'टिड्ढाणमा For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy