________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
हलन्तनपुंसकलिङ्ग
असूजी, मसृजि । 'पहन्- (सू २२८) इति वा । असन् , असानि । अ. सूजा-अस्ना, असम्भ्याम्-असभ्यामित्यादि। ऊ-ऊर्ग, ऊर्जी, ऊर्जि । नर• जानां संयोगः । 'बहुर्जि नुम्प्रतिषेधः ( वा ४३३१)। 'अन्त्यात्पूर्वो वा नुम्' ( वा ४३३२ ) । बहुर्जि-बहुर्जि वा कुलानि ॥ इति जान्ताः ॥ त्यत्-त्यद्, त्ये त्यानि । ततू-तद् , ते, तानि । यत्-यद् , ये, यानि । एतत्-एतदू, एते, एता. नि । अन्वादेशे तु एनत् । बेभिद्यतेः किम् । बेमित्-बेमिद् , बेभिदी। शाव. अंसजीति । जयशसोः शिः, झलन्तत्वान्नुम् , 'नश्च' इत्यनुस्वारः, तस्य परसवर्गों अंकार इति भावः । असानीति । शसरिशः, नान्तस्वादूदीर्घ इति भावः । अस्नेति । तृतीयैकवचने असन्नादेशे अल्लोपः । असृग्भ्यामिति । असनादेशाभावे कुत्वे जश्त्वमि. सि भावः । असभ्यामिति । भ्यामादौ असन्नादेशे नलोप इति भावः । ___ ऊर्गिति । 'उर्ज बलप्राणनयोः क्विप , स्वमोलक् . कुत्वेन गः, तस्य चत्वविकल्प इति भावः। ऊन्जीति । जस्शसोः शिः, झलन्तत्वान्नुम् , स च मित्त्वादन्त्यादचः उकारात् परो भवति । तदाह-नरजानां संयोग इति। बहू'छब्दोऽपि प्रायेण अर्वदेव। जाशसोः शिभावे कृते, झलन्तलक्षणनुमि ऊकारादुपरि प्राप्ठे, 'बहूजि प्रतिषेधो वक्तव्यः, अन्त्यात् पूर्व नुममेक इच्छन्ति' इति च वार्तिक प्रवृत्तम् । तदेतदर्थतः संगृ. हाति-बहूजीति । बहूर्जशब्दे अन्त्यादच उकारात् उपरि नुमः प्रतिषेधो वक्तव्यः, किंतु अन्त्यावर्णात् पूर्वो नुम् वा स्यादित्यर्थः । बहूजीति। जश्शसोर्नुमभावे रूपम् । बहूजीति । जकारात् पूर्व रेफादुपरि नुमि कृते, श्चुत्वस्यासिद्धत्वात् 'नश्च' इति तस्यानुस्वारे, तस्य परसवणे अकारे रूपं बोध्यम् । अत्र 'बहुर्जि प्रतिषेधः' इति प्रथमवार्तिकं न कर्तव्यम् , 'नपुंसकस्य झलचः' इति सूत्रस्य अचः परो यो झल् तदन्तस्य क्लीबस्य नुम् स्यादिति व्याख्याने सति नुम एवात्राप्रसक्तः। न चैवं सति वनानी. त्यादावव्याप्तिः शङ्कया, 'इकोऽचि विभक्ती' इत्यतः अचीत्यनुवयं अजन्तस्य क्लीबस्य सर्वनामस्थाने परे नुम् स्यादिति वाक्यान्तराश्रयणादिति भाष्ये स्थितम् । एवंच ऊर्कछब्दे शौ 'नरजानां संयोगः' इति मूलं भाष्यविरुद्धत्वादुपेक्ष्यमेव , तत्र अचः परस्य शल: अभावेन नुमः अप्रसक्तः । इति जान्ताः ।।
अथ दकारान्ता निरुप्यन्ते । त्यदिति । त्यत् , तद् , यद् , एतद् , एषां स्वमोलुंका लुप्सत्वादू त्यदायत्वं, पररूपं, 'तदोः सः सौ' इति सत्वं च न भवति । इतरत्र तु सर्वत्र त्यदायत्वे पररूपे च अदन्तवद्रूपाणि, सर्वनामकार्य च इति बोध्यम् । अन्वादेशे स्वेनदिति । अन्वादेशे नपुंसकैकवचने एनद्विधानादिति भावः । औजि जाशसोच.एने, एनानि । बेमियतेरिति । रितपा निर्देशोऽयम्। बेमिः इति यान्ताद्धातोरित्यर्थः । "मिदिन विदारणे। अस्मात् यकि 'सन्यहोः इति द्वित्वे, हलादिषेधे, 'अभ्यासे
For Private and Personal Use Only