________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
quart जसि ७|२||३|| स्पष्टम् । यूयम् । वयम् । परमयूयम् । परमवयम् । अतियूयम् । अतिवयम् । इह शेषे लोपोऽन्त्यलोप इति पक्षे जसःशी प्राप्तः 'अङ्गकार्ये कृते पुनर्नाङ्गकार्यम्' ( प ९३ ) इति न भवति । 'ङे प्रथमयोः-' ( सू ३८२ इत्यत्र मकारान्तरं प्रश्लिष्य 'अम् मान्त एवावशिष्यते, न तु विक्रियते' इति व्या
२७१
‘ङे प्रथमयोः' इति जसः अमि कृते विशेषमाह - यूयवयौ जसि । स्पष्टमिति । युष्मदस्मदोर्मपर्यन्तस्य यूय वय इत्यादेशौ स्तो जसि परतः इति सुगममित्यर्थः । यूय अबू अम्, वय अड् अम् इति स्थिते पररूपे 'शेषे लोपः' इति मपर्यन्ताच्छेषस्य अदो लोपे परिनिष्ठितं रूपमाह - यूयम् बयमिति । परमयूयमिति । यूयवयविधेराङ्गत्वात्तदतविधिरिति भावः । श्रतियूयमिति । गौणत्वेऽपि तदप्रवृत्तौ मानाभावादिति भावः । अत्र शोभावमाशय परिहरति- इहेति । इह 'शेषे लोपः' इत्यन्त्यलोप इति पक्षे दकारस्य लोपे सति अवर्णान्तात् सर्वनाम्नः परत्वात् जसः शीभावः प्राप्तो न भवतीत्यन्वयः । कुत इत्यत आह- अङ्गकार्ये इति । अङ्गाधिकारविहिते कायें कृते सति पुनः अङ्गाधिकार विहितं कार्यं न भवतीत्यर्थः । तेन त्वमित्यत्र पररूपे कृते 'अमि पूर्वः' इत्यस्य नानुपपत्तिः । ' ज्यादादीयसः' इति सूत्रे 'ज्ञाजनोर्जा' इति सूत्रे च 'अङ्गवृत्ते पुनर्वृत्तावविधिः' इति परिभाषा स्थिता । सा चात्र अर्थतः उपनिबद्धा । नच द्वाभ्यामित्यत्र त्यदाद्यत्वे कृते 'सुपि च' इति दीर्घो न स्यादिति वाच्यम् । 'इयोरेकस्येश्स्यादिनिर्देशेन तदमित्यत्वज्ञापनात् । प्रकृते च शेषलोपस्य आङ्गस्य प्रवृत्तत्वादाङ्गः शीभावो न भवतीति भावः । ननु 'अङ्गकायें' इति परिभाषा नात्र प्रवर्तते । शीभावस्य अङ्गाधिकार विहितत्वेऽपि अङ्गाधिकरणकत्वाभावात् 'अङ्गवृत्ते पुनर्वृत्तावविधिः' इति परिभाषास्वारस्येन तथैव प्रतीतेः । अतोऽत्र शीभावो दुर्वार इत्यस्वरसादाह - डे प्रथमयोरिति । 'हे प्रथमयोरम्' इत्यत्र अम् म् इति मकारान्तरं प्रश्लि ष्यते । अम् च म् चेति द्वन्द्वः । अन्त्यो मकारः संयोगान्तलोपेन लुप्तः । प्रश्लिष्टश्च मकारः अमो विशेषणम्, तदन्तविधिः । मकारान्तः अम् स्यादिति लभ्यते । मकाशन्तस्य अमः पुनर्मान्तत्वविधानात् अम् मान्त एव भवति । नतु तस्य विकारो भवतीति लभ्यते । अतो न शीभाव इत्यर्थः । वस्तुतस्तु मकारान्तरप्रश्लेषो भाष्ये अदर्शनादुपेक्ष्यः । सन्निपातपरिभाषयैवात्र शीभावो न भवति । दकारस्य शेष
।
हि त्वयत्वनिमितेतरात्मकशेषविभक्त्यात्मकस्य अमः युष्मदस्मदोश्च सन्निपातमाश्रित्य प्रवृत्तः । ततः शीभावे तु आद्गुणे यूये वये इति स्यात् । तत्र एकादेशस्य पूर्वान्तत्वे प्रकृत्यनुप्रवेशात् प्रत्ययसन्निपातभङ्गः । परादित्ये तु युष्मदस्मत्सन्निपातविरोध इत्यलम् ।
1
For Private and Personal Use Only