SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ११] बालमनोरमासहिता । अथ हलन्तपुल्लिङ्गप्रकरणम् ॥ ११ ॥ (३२४) हो ढ८।३।३१॥ हस्य ढः स्याज्झलि पदान्ते च । 'हल्ल्याप्-' (सू २५२) इति सुलोपः । पदान्तस्वादस्य ढः । जश्त्वचत्वे । लिट्-लिड् , लिहो, लिहः । लिहम् लिही लिहः। लिहा लिड्भ्याम् इत्यादि। लिटूरसु-लिट्सु । (१२५) दादेर्धातोघः मा२।३२॥ उपदेशे दादेर्धातोहस्य पः स्याज्झलि पदान्ते च । उपदेशे किम् । अधोक् इत्यत्र यथा स्यात् । दामलिहमात्मनः इच्छति दाम. अब हकारान्ता निरूप्यन्ते । तत्र वर्णसमाम्नायक्रममनुसृत्य हकारान्तमादौ निरूप. विद्यमाए-हो ढः । ह इति षष्यन्तम् । 'झलो मलि' इत्यतो झलीत्यनुवर्तते। पद स्येल्पधिकतम् । 'स्कोः संयोगाचोरन्ते च इत्यतोऽन्ते इत्यनुवर्तते। तदाह-हस्येति । मातीति । अलि परतः पूर्वस्य हकारस्य, पदान्ते विद्यमानस्य हकारस्य चेत्यर्थः । नच कार एवं कुतो न विहित इति वाच्यम्, 'या गुहा इत्यत्र वक्ष्यमाणत्वात्। पदान्तसाविति । सुलोपे सति प्रत्ययलक्षणमाश्रित्य झल्परत्वाच्चेत्यपि बोध्यम् । लिडिति । लिह आस्वादने क्वि । हल्ल्यादिना सुलोपः। इस्य तत्वे 'वावसाने इति चत्वं. विकल्प इति भावः । लिडम्यामिति । 'स्वादिष्वसर्वनामस्थाने' इति पदत्वात् 'मला अशोन्ते' इति जश्त्वमिति भावः । इत्यादीति । लिभिः । लिभ्यः। लिहे । लिहः । विः। लिहो। लिहाम् । लिट्स इति । लिङ् सु इति स्थिते हस्य ढः । तस्य अस्पेन । 'खरि चा इति घवस्यासिद्धत्वात्ततः प्रागेव 'सि' इति धुत् । ततो बस्य चत्वेन ः। धुरश्चवसम्पन्नस्य तकारस्यासिद्धत्वात् 'चयो द्वितीयाः' इति नन भवति । 'न पदान्तात्' इति तकारस्य ष्टुत्वं न । लिटम इति । धुढभावे रूपम् । हस्य ढः। तस्य जश्त्वेन ः। तस्य चत्वेन 21 तस्यासिखत्वात् 'चयो द्वितीयाः' इति न। 'न पदान्तात्' इति सस्य न ष्टुत्वमिति भावः।। . दुधातोः क्विवन्तात्सुलोपे दुङ् इत्यन्न इत्वे प्राप्ते ढत्वं कचिदपवदति-दादैर्धातोः । 'हो ढः' इत्यतः ह इति षष्ट्यन्तमनुवर्तते । मलि इति पदस्येति, अन्ते इति च पूर्ववदनुवर्तते । धातोरित्यावर्तते। एकं धातुग्रहणमवयवषष्ठ्यन्तं हकारेऽन्वेतिधातोरवयवस्य हस्येति । दादेरित्येतत्तु धातोरित्यत्र सामानाधिकरण्येनान्वेति । दः मादिर्यस्येति बहुव्रीहिः, धातोरिति द्वितीयं धातुग्रहणं तु धातोरुपदेशकालं लक्षयति । ततश्च फलितमाह-उपदेशे इत्यादिना । धातूपदेशकाले यो दकारादिर्धातुः तदवयवस्य हस्येत्यर्थः । आवृत्तधातुग्रहणलब्धोपदेशग्रहणस्य फलं पृच्छति-उपदेशे किमिति । अधोगिति। 'दुह प्रपूरणे' ल, अडागमः, तिप, शप, तस्य लुक, लघूपधगुणः, हल्ल्यादिना तिपो लोपः, 'दादेः' इति हस्य घः, 'एकाचो बशः' इति भभावेन For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy