________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १० }
बालमनोरमासहिता ।
I
M
वारि । (३२०) इकोऽचि विभक्तौ ७|१|७३ ॥ इगन्तस्य क्लीवस्य नुमागमः स्यादचि विभक्तौ । वारिणी । वारीणि 'न लुमता' (सू २६३) इति निषेधस्यानित्यत्वात्पक्षे सम्बुद्धिनिमित्तो गुणः । हे वारे - हे वारि । 'आगे ना - ' (सु २४४) वारिणा । 'घेर्हिति' ( सू २४५) इति गुणे प्राप्ते 'वृद्धयौत्वतृज्वद्भाब गुणेभ्यो 'षड्भ्यो लुक्' इत्यतो लुमित्यनुवर्तत इत्याह- क्लीवादित्यादिना । वारीति । खोरमाच लुकि रूपम् । नच 'आदेः परस्य' इति अम: अकारस्यैव लुक् स्यात् । न तु मकारस्यापीति शक्यम्, प्रत्ययस्य लोप एव हि लुमित्युच्यते । अम् इति समुदाय एवेह प्रत्ययःः नतु तदेकदेशभूत्तमकारमात्रम् । अतो लुगमः सर्वादेश एव भवति । इकोऽचि । 'इदितो नुम् धातोः' इत्यतो नुमित्यनुवर्तते । 'नपुंसकस्य झल' इत्यतो नपुंसकस्येत्यनुवर्तते । अङ्गस्येत्यधिकृतम् इका विशेष्यते । तदन्तविधिः । तदाह-- इगन्तस्येत्यादिना । श्रचि विभक्ताविति । अजादौ विभक्तावि स्यर्थः । 'इकोऽचि सुपि' इस्येव सुवचम् । विभक्तौ किम् । मधु मद्यं तस्येदं माधवम् । अणि परे बुमि टिलोपे माधमिति स्यात् । वारिणी इति । वारि औ इति स्थिते शीभावे नुमि 'अट्कुवा' इति णत्वे रूपम् । वारिणि इति । जशसोः शिभावे नुमि 'सर्वनामस्थाने च' इति दीर्घे णत्वे रूपम् । हे वारि सुं इत्यत्र सोलुकि प्रक्रियां दर्शयति - पत्र इति । इस्वस्य गुण इति सम्बुद्धिनिमित्तको गुणः कदाचिद्भवतीत्यर्थः । नम्बर सम्बुद्धे का लुप्तत्वात् 'न लुमता' इति प्रत्ययलक्षणनिषेधात् कथं गुण इत्यत आह-न लुमतेति निषेधस्यानित्यत्वादिति । अत्र च 'इकोऽचि विभक्तौ' इत्यत्राज्यहर्ण ज्ञापकम् । हलादिषु भ्यामादिषु सत्यपि तुमि 'न लोपः प्रातिपदिकान्तस्य' इति तस्य लोपसम्भवादचीति व्यर्थम् । न च सम्बुद्धिव्यावृत्यर्थं अज्ग्रहणम् । तत्र नुमि सति 'न डिसम्बुद्धयो:' इति निषेधे सति नकारश्रवणप्रसङ्गादिति वाच्यम्, सम्बुद्धेलुंका लुप्ततया प्रत्ययलक्षणाभावेन तत्र नुमः प्राप्तेरवाभावात् । 'न लुमता' इति निषेधस्यानित्यत्वे तु सम्बुद्धौ प्रत्ययलक्षणेन प्राप्तं नुमं वारयितुमज्ग्रहणम् अर्थवदिति भवत्यज्ग्रहणं 'न लुमता' इत्यस्यानित्यत्वे लिङ्गमित्याहुः । अत एव 'इकोऽचि ' इति सूत्रे हे त्रपो इति 'एहस्वात्' इति सूत्रे हे त्रपु इति च भाष्यं सङ्गच्छते । भाडो नैति । रूपे विशेषाभावेऽपि नुमपेक्षया परत्वेन नाभावस्यैव न्याय्यत्वादिति भावः । ङसिङसोर्विशेषमाह - घेरिति । नुमं बाधित्वा परत्वात् गुणे प्राप्त इत्यर्थः । वृद्ध्यौत्वेति । वार्तिकम् । वृद्ध्यादीनां क्रमेण गावौ हरौ क्रोष्ट्रा हरये इत्यवकाशः । मोऽवकाशः वारीणि इति । अतिसखीनि इत्यत्र जभ्शसोः 'सख्युरसम्ह दौ' इति पित्वादवृद्धिः परत्वात् नुमं बाधित्वा प्राप्ता । वारिणि इत्यत्र डौ तु "अच्च घे" seated प्राप्तम् । प्रियक्रोष्टुनि इत्यत्र जशसोः तृज्वत्वं प्राप्तम् । वारिशब्दात्
1
For Private and Personal Use Only
२२१