________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[अजन्तपुंलिश
-
-
-
'सुतिसि' इति किम् । अभैत्सीत् । तिपा सहचरितस्य सिपो ग्रहणा. सिचो ग्रहणं नास्ति । 'अमुक्तम्' इति किम् । बिभर्ति । 'हल्' किम् । बिभेद । प्रथमहल् किम् । राजा । नलोपादिर्न स्यात् । संयोगान्तलोपस्यासिद्धत्वात् । सखा । हे सखे। (२५३) सख्युरसम्बुद्धौ ७१४२॥ सुलोपः । सुतिसि इति किम् अमेत्सीदिति । भिदेलुङि सिच् । अत्र तकारात् सकारस्य लोपो न, सुतिस्यन्यतमत्वाभावादित्यर्थः । ननु सिचस्सिरेवायमित्यत आह-तिपति। तिपा सहचरितस्य विभक्तिरूपस्यैव ग्रहणात् सिचो ग्रहणं नेत्यर्थः । अपृक्तमिति कि बिमतीति । अत्र ति इति समुदायस्य न हल्त्वम् । तकारस्तु यद्यपि तेरवयवः हल । तथापि तस्य नापृक्तत्वम् । वस्तुतस्तु उकारे इकारे च लुप्से परिशिष्टः सकारस्तका. रश्च सुतिसि इत्यनेन गृह्यते, हल्शब्दसामानाधिकरण्यादित्युक्तम् । नात्र इकारलोपोऽस्ति । अतो हल्ग्रहणेनैव बिभर्तीत्यत्र लोपाभावसिद्धेः अपृक्तग्रहणस्य नेदं प्रत्युदाहरणम् । द्वितीयहल्ग्रहणस्य प्रयोजनं पृच्छति -हल किमिति । बिभेदेति । भिदेलिट तिप् गल् । गलः अकारस्य हलत्वाभावान लोपः। प्रथमहल किमिति । राजन् स् इति स्थिते उपधादीधे संयोगान्तलोपेनैव राजेत्यादिसिद्धेरितिप्रश्नः। नन्विदं राजेति कथं प्रत्युदाहरणम् । संयोगान्तलोपेनैव अन्यथासिद्धत्वादित्यत आह-नलोपादिर्न स्यादिति । संयोगान्तलोपे सति नलोपो न स्यादिति भावः । अभिनोऽत्रेत्यत्र उत्वमा. 'दिशब्दार्थः । भिदेलछि सिप । 'इतश्च' इति इकारलोपः। 'सिपि धातो रुर्वा' इति रुत्वम् । संलोपः । अत्र 'अतो रोरप्लुतात्' इत्युत्वं न स्यात् । कुत इत्यत आहसंयोगान्तलोपस्यासिद्धत्वादिति । हल्ङ्यादिलोपस्तु नासिद्धः, षष्ठप्रथमपादस्थत्वादिति भावः । अत्र क्वचित् पुस्तकेषु दीर्घात् किमित्यारभ्य संयोगान्तलोपस्यासिद्धत्वात्। इत्यन्तः सन्दर्भो न दृश्यते । युक्तं चैतत् , मूलकृतैव प्रौढमनोरमायामस्य सन्दर्भस्य प्रदर्शितत्वादिति शब्देन्दुशेखरे व्यक्तम् । ___ सखेति । सुलोपे सति 'न लोपः' इति नकारलोपः । नचेह 'सु'माश्रित्य अनङि कृते तन्नकारमाश्रित्य सोर्लोपोन सम्भवति, सन्निपातपरिभाषाविरोधादिति वाच्यम्। 'स्वतन्त्रः कर्ता' इत्यादिनिर्देशेन अनडो नकारमाश्रित्य सुलोपे कर्तव्ये सन्निपातपरिमापाया अप्रवृत्तेरित्याहुः । हे सखे इति । 'अनङ् सौ' इत्यत्र असम्बुद्धावित्यनुवृत्तेरनकभावे द्वस्वस्य गुणे 'एङ्हस्वात्' इति सुलोपे रूपम् । सखि औ इति स्थिते णित्कार्य वृद्धिं वक्ष्यन् णिद्वद्भावं दर्शयति-सख्युरसम्बुद्धौ। सख्युरिति दिग्योगे पञ्चमी । 'अङ्गस्य' इत्यधिकृतं पञ्चम्या विपरिणम्यते । परमित्यध्याहार्यम्। 'इतोऽत् सर्वनामस्थाने' इत्यतः सर्वनामस्थाने इत्यनुवर्तते । असम्बुद्धावित्यभेदेनान्वेति । 'गोतो णित्! इत्यतो णिदिति प्रथमान्तमनुवृत्तम् । तत्समानाधिकरण्यात् असम्बुद्धाविति सर्व
For Private and Personal Use Only