SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदी [ अजन्तपुंल्लिा किम् । पदवी । 'िित' इति गुणे कृते । (२४६) सिङसोश्च ६।१।११०॥ एगे सिम्सोरति परे पूर्वरूपमेकादेशः स्यात् । हरेः । हरेः । हर्योः । हरीणाम् । (२४७) मच्च घे. ७।३।११६॥ हदुभ्यामुत्तरस्य रौत्स्याघेरन्तादेशश्चा. कारः। द्धिः, हरौ । होः । हरिषु । एवं श्रीपत्यग्निरविकण्यादयः। (२४) अनङ सौ ७१३॥ सख्युरजस्यानडादेशः स्यादसम्बुद्धौ सौ परे । 'ङिच्च' (सू ४३) इत्यन्तादेशः। (२४१) अलोऽन्त्यात्पूर्व उपधा शश६५॥ अन्त्यादलः पूर्वो वर्ण उपधासम्ज्ञः स्यात् । (२५०) सर्वनामस्थाने चासनिवद्भावस्टौवाप्रसक्त्या हे पित्त्वस्यौवाप्रसक्तौ किं तन्निषेधेन । तदिदं स्थानिवत्सूत्रे शब्देन्दुशेखरे प्रपञ्चितम् । गुणे कृत इति । इसिङसोरिति शेषः । हरे अस् इति स्थिते अपदान्तत्वात् 'एङः पदान्तात्' इति पूर्वरूपे अप्राप्ते अयादेशे प्राप्ते । सिङसोश्च । 'एडः पदान्तात्। इत्यतः एक इति, अतीति चानुवर्तते । 'अमि पूर्वः' इत्यतः पूर्व इत्यनुवर्तते । 'एक: पूर्वपरयोः' इत्यधिकृतम् । तदाह-एङो ङसिङसोरित्यादिना । हरेः इति । पूर्वपक्षे रुत्व. विसर्गो । पञ्चम्येकवचनस्य षष्ठ्येकवचनस्य च रूपमेतत् । यद्यपि ङसिङसौ द्वौ, एडौ च द्वौ। तथापि न यथासङ्ख्यमिष्यते । 'यथासङ्ख्यमनुदेशस्समानां, स्वरितेन' इति सुत्रच्छेदमभ्युपगम्य यत्र स्वरितत्वं प्रतिज्ञातं तत्रैव यथासयविज्ञानादिति यथासड्डयसूत्रभाष्ये स्पष्टम् । 'अच्च घेः' 'उपसर्ग घोः कि इत्यादिनिर्देशाच्च । होरिति । षष्ठीद्विवचने यणादेशे रूपम् । हरीणामिति । 'हस्वनद्यापः' इति नुट् । 'नामि' इति दीर्घः । 'अटकुप्वाङ्' इति णत्वम् । हरि इ इति स्थिते 'धेर्डिति' इति गुणे प्राप्ते । अच्च घेः । 'राम्' इत्यतो रित्यनुवर्तते । 'इदुद्भयाम्' इति 'औत्' इति च सूत्रमनुवर्तते । तदाह-इदुद्भयामित्यादिना। अन्तादेश इति । अलोऽन्त्यपरिभाषा. लभ्यमेतत् । वृद्धिरिति । हर औ इति स्थिते 'वृद्धिरेचि' इति वृद्धो, हरौ इति रूपमि. त्यर्थः । हरिग्विति । 'आदेशप्रत्यययोः' इति षत्वम् । अथ सखिशब्दात् सुः । सखि स् इति स्थिते । अनङ् सौ । 'सख्युरसम्बुद्धौ' इत्यनुवर्तते । 'अङ्गस्य' इत्यधिकृतम् । तदाह-सख्युरङ्गस्येत्यादिना । सौ इति प्रथमैकवचनम् , नतु सप्तमीबहुवचनम् , असम्बुद्धाविति पर्युदासात् । अनङि डकार इत् नकारादकार उच्चारणार्थः । अनेकालत्वात् सर्वादेशत्वमाशङ्कय आह-ङिच्चेति । सखन् स् इति स्थिते उपधाकार्य वक्ष्यन् उपधासंज्ञामाह-अलोऽन्त्यात् । अल इति पञ्चमो । अन्त्यादिति सामानाधिकरण्यात् । अल्प्रत्याहारः वर्णपर्यायः । पूर्वोऽप्यलेव गृह्यते, साजात्यादित्याह-अन्त्यादल इत्यादिना। अलः किम् । शिष्ट इत्यत्र शास्धातौ आस् इति सघातात् पूर्वशकारस्य उप For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy