________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ]
बालमनोरमासहिता ।
१११
निपात उअिति ग्रहीप्यते, तद्युत्तरार्थं पदग्रहणम् । (१७१) हलि सर्वेषाम् । ३।२२ भोभगोअघोअपूर्वस्य लघ्वलघूच्चारणस्य यकारस्य लोपः स्याद्धलि सर्वेषां मतेन । भो देवाः । भो लक्ष्मि । भो विद्वान्द । भगो नमस्ते । अघो याहि । देवा नम्याः । देवा यान्ति । 'हलि' किम् । देवायिह-देवा इह। (१७२) रोऽसुपि ।२।६६ ॥ अह्वो रेफादेशः स्यान्न तु सुपि । रोरपवादः। अहरहः ।
तस्मिन् परे यस्य लोपो न भवतीत्यर्थः । ननु स उ एकाग्निरित्यत्र उम् प्रतिपदोक्तः, चादौ पठितत्वात् । उतमित्यत्र तु उञ् लाक्षणिकः, सम्प्रसारणादिविधिनिष्पनत्वात् । ततश्च 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' इति परिभाषया चादिपठितस्यैव उमोऽत्र ग्रहणं भविष्यति । नतु उतमित्यत्र उमोऽपि । अतः पदग्रहणं व्यर्थमेवेत्यत आह-यदीति। उत्तरार्थमिति। मो हस्वादचीत्यर्थमित्यर्थः । एतचात्रैव भाष्ये स्पष्टम् । - हलि सर्वेषाम् । मोमगोअघोअपूर्वस्येत्यनुवर्तते । व्योर्लघुप्रयत्नेत्यतः यकारग्रहणमनुवर्तते । तदाह-भोभगो इत्यादिना । लध्वलघूच्चारणस्येति । ओकारात् परस्य यस्य लघुप्रयत्नतरस्यैवानेन लोपः । अलघुप्रयत्नतरस्य त्वोकारात् परस्य यस्य ओतो गाय॑स्येत्येव सिद्धम् । अपूर्वकस्य तु यस्य लध्वलघूच्चारणस्येति विवेकः । यकारस्येति । वकारस्त्वत्र नानुवर्तते । भोभगोअघोअपूर्वस्य वकारस्याभावादिति वृत्तिः । 'अव्यपर' इति निर्देशादिति तदाशयः। वृक्षं वातीति वृक्षवाः, तमाचष्टे वृक्षव् , भयन्तात् विप् , इष्टवद्भावाडिलोपः णेरनिटीति णिलोपः, वृक्ष करोतीत्यत्र अपूर्वकस्य वस्य सम्भवेऽपि नात्र लोपप्रसक्तिः, अशीत्यनुवर्त्य अशात्मके हलोति भाष्ये व्याख्यातत्वात् । वृक्ष हसतीति तु अस्मादेव भाष्यादसाधुरित्याहुः। सर्वेषां मतेनेति। सर्वाचार्यसम्मतत्वादयं लोपो नित्य इति फलितम् । अत्र यदि 'विभाषा भवद्भगवदघवतामोच्चावस्य' इति वार्तिकेन 'मतुवसो रु सम्बुद्धौ' इत्यत्र पठितेन एषामन्तस्य सम्बुद्धौ रुत्वं वा स्यात् , अव इत्यंशस्य ओकारश्चेत्यर्थंकेन निष्पन्नाः भोरादिशब्दा एव गृोरन् तर्हि पुंलिङ्गकवचनमात्रे भोहरे इत्यादिसिद्धावपि तदन्यत्र द्विवचनादौ स्त्रीनपुंसकयोश्च भो हरिहरी, भो देवाः, भो लक्ष्मीः, भो विद्ववृन्द इत्यादौ लोपोन सिध्येत् । अतः भोस् इत्यादिनिपातानामप्यत्र ग्रहणमित्यभिप्रेत्योदाहरति-भो देवा इत्यादि । देवा नभ्या इति । नचात्र यकारस्य लोपो व्योरित्येव लोपः सिद्ध इति वाच्यम् , लोपो व्योरिति लोपं प्रति यत्वस्यासिद्धत्वात् । रोऽसुपि । रः असुपीति छेदः । 'अहन्' इति सूत्रमनुवर्तते तच्च लुसषष्ठीकं पदम् । तदाह-अह्न इत्यादि,। नतु सुपीति । पर्युदासाश्रयणे तु नजिवयुक्तन्यायेन सुन्भिन्ने प्रत्यये परे इत्यर्थः स्यात् । ततन अहर्वा नित्यादावेव स्यात् । न त्वहर्भातीत्यादावपि । अतः प्रसज्यप्रतिषेध
For Private and Personal Use Only