SearchBrowseAboutContactDonate
Page Preview
Page 1025
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०१६ परिशिष्टे९१०-पार्यावा, पर्यावा, यौधेया, यौधेयौ, यौधेयाः, अमिजित्या, वैदभृत्यः शालावत्या, खावत्या, शामीवत्या, और्णावत्यः, श्रीमत्या, लौहितध्वजाः, कपोतपाकाः, कौमा. यनाः, प्राध्नायनाः । ९११-द्विपदिका, द्वितिका, स्थूलकः, अणुकः, चञ्चत्का, बृहत्कः । ९१२-सुरका छिन्नक, भिन्नकम् , अभिन्नकं, सामिकृतम्, अर्धकृतं, पहुतरकं, बृहतिका, आच्छादनेकि । बृहती छन्दा, अषडक्षीणो मन्त्रः। ९१३-आशीतङ्गवीनमरण्यम्, अलर्माणः, अलम्पुरुषीणः, ईश्वराधीनः । ९१४-प्राचीनं, प्रतीचीनम् , अवा. चीनम् , अर्वाचीनम् , अदिक् स्त्रियां किं । प्राचीदिक्, उदीचीदिक् , दिग्ग्रहणं किं । प्राचीना ब्राह्मणी, स्त्रीग्रहणं किं । प्राचीन ग्रामादाम्राः, ब्राह्मणजातियः, बन्धुनि कि ब्राह्मणजातिः शोभना, पितृस्थानीयः, पितृस्थाना, सस्थानेन किं। गोस्थानम्। ९१६मानुगादिकः,वैसारिणः, मत्स्ये इति किं । विसारी देवदत्ता, पनकृत्वो भुक्के, संख्या. याः किं । भूरिवारान्भुङ्क्त, द्विभुंक्ते, त्रिः, चतुः। ९१६-सकभुक्त, बहुधा बहुकृत्यौ वा दिवसस्य भुक्त,आसनकाले कि, बहुकृत्वो मासस्य भुक्त, अन्नमयम् , अपूपमयं, यवागुमयी, अन्नमयो यज्ञः, अपूपमयम्पर्व । ९१७-मौदकिकं. मोदकमयं, शाष्कुलिक, शष्कुलीमय, मौदकिको यज्ञः, मोदकमयः, आनन्त्यम् , आवसथ्यम्, ऐतिय, भैषज्यं, तादर्थ्यम् । ९१८-अग्निदेवत्यं, पितृदेवयं, पायम् , अर्घ्य, नून, नूतनं, नवीनं, प्रण। प्रत्न-प्रतनं-प्रीणं, भागधेयं, रुपधेयं, नामधेयम्, आनोभ्रं, साधारणम् , आग्नीधी, साधारणी, आनिथ्य, देवता, आविकः, यावका, मणिकः । ९१९-लोहितको मणिः, लोहितका कोपेन, लोहितिका, लोहिनिको-कोपेन, लोहितिका, लोहिनिका-शाटी, कालकं मुखं वैलक्ष्येण, कालकः पटः । ९२०-कालिका पाटी, वैनयिक, सामयिकः, औपयिकः, सन्देशवाग्वाचिकं स्यात् , कार्मणम् औषधं पिबति, अजातौ किम् , ओ. षधयः क्षेत्रे रूदाः, प्राज्ञः पुरुषः, प्राज्ञी स्त्री, दैवतः, बान्धवः, मृत्तिका, मृत्सा, मृत्स्ना, बहुशः, अल्पशः । ९२१-नेह-बहूनि ददात्यनिष्टेषु, अल्पं ददाल्याभ्युदयिकेषु, द्विशः, माषशः, प्रस्थशः, संख्यैकवचनातिक, घटं घटं ददाति, वीप्सायां किं, द्वौ ददाति, ०२२द्वयोर्द्वयोः स्वामी, प्रद्युम्नः कृष्णतः प्रति, आदितः, मध्यतः, पृष्ठतः, पार्वतः, स्वरतः वर्णतः, प्रामादागच्छति, ग्रामतः, अहीयरुहोः किं, स्वर्गाद्धीयते, पर्वतादवरोहति, अविग्रहः, चारित्रेणातिगृह्यते, चरित्रतोऽतिगृह्यते। वृत्तेन न व्यथते, वृत्ततो नव्यथते, वृतेन क्षिप्तः, वृत्ततः क्षिप्तः, अकर्तरीति किं, देवदत्तेन क्षिप्तः, वृत्तेन हीयते, वृत्तेन पापः वृत्ततः, अकर्तरि किम् , देवदत्तेन हीयते, देवाः अर्जुनतोऽभवन् , आदित्याः कर्णतोऽभवन् । ९२३-व्याश्रये किम्, वृक्षस्य शाखा, प्रवाहिकातः कुरु, अपनयने किम् , प्रवाहिकायाः प्रकोपनं करोति, कृष्णीकरोति, ब्रह्मोभवति, गङ्गील्यात, दोषाभूतमहः, दिवाभूता शत्रिः। ९२४-गार्गीभवति, शुचीभवति, पस्यात् । ९२६मात्रीकरोति, उत्करोति, उन्मनीस्यात्, उच्चस्करोति, विचेतीकरोति. विरहीक. रोति, विरजीकरोति, दधिसिञ्चति, अग्निसावति, अग्नीमवति, कास्ये किम् , For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy