________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SEE
परिशिष्टे
अन्तरीपं, प्रतीप, समीपं समापो देवयजनं, स्वपू, स्वपी, प्रेपं, परेपम् । ६३०- प्रापं, परापम्, अनूपो देशः, राजधुरा, अंक्षधूः, दृढधूरक्षः, सखिपथः रम्यपथो देशः, प्रतिसामम्, अनुसामम्, अवसामं, प्रतिलोमम्, अनुलोमम्, अपलोमं, कृष्णभूमः, उदग्भूमः, पाण्डुभूमः, द्विभूमः प्रासादः । ६३१ - पञ्चनदं सप्तगोदावरं, पद्मनाभः, गवाक्षः, अचतुरः, विचतुरः, सुचतुरः, त्रिचतुराः, उपचतुराः, धेन्वनडुहौ, ऋक्समासे, वाङ्मनसे, अक्षिबं, दारगवम् ! ६३२ - उर्वष्ठीवं, पदष्ठीवं, नक्तदिवं, रात्रिन्दिवम्, अहर्दिवं, सरजर्स, स रजः पङ्कजं, निःश्रेयसं नि श्रेयान्पुरुषः । ६३३ - पुरुषायुषं द्वयायुषं त्र्यायुषम्, ऋग्यजुषं, जातोक्षः, महोक्षः, वृद्धोक्षः, उपशुनं गोष्टश्वः, ब्रह्मवर्चसं, हस्तिवर्चसं, पल्यवर्चसं, रा. जवर्चसम्, अवतमसं, सन्तमसम्, अन्धतमसम् । ६३४ - श्वोवसीयसं, श्वः श्रेयसन्तेभू. बात, अनुरहसम्, अवरहसं, तप्तरहसं, प्रत्युरसम् अनुगर्वयानम् । ६३५ - वेदिरिति किं द्विस्तावती, त्रिस्तावती रज्जुः, प्राध्वो रथः, सुराजा, अजिराजा, परमराजः, प्रजनात्किम्, अतिगवः । ६३६ - सुसक्थः, स्वक्षः, किराजा, किंसखा, किङ्गौः, क्षेपे किं, किंराजः, किंसखः, किङ्गवः, अराजा, असखा, तत्पुरुषात्किम्, अधुरं शकटम्, अपथम्, अपन्थाः, अपथो देशः, अपथं वर्तते । इति समासान्तप्रयोगाः ।
शेपः,
Acharya Shri Kailassagarsuri Gyanmandir
•
अथ लुक्समास-प्रयोगाः ।
1
9
1
पृष्ठ ६३० - स्तोकान्मुक्तः, एवमन्तिकार्थं दूरार्थं कृच्छेभ्यः, उत्तरपदे किम्, निस्तोंक्लः, ब्राह्मणाच्छंसी । ६३८ - ओजसाकृतम्, अञ्जसाकृतं पुंसानुजः, जनुषान्धः, मनसा गुप्ता, मनसाज्ञायी, आत्मनापञ्चमः । ६३९- पूरणे इति किम्, आत्मकृतम्, आत्मनेपदम् आत्मनेभाषा, परस्मैपदं, परस्मैभाषा, त्वचिसारः, गविष्ठिरः । ६४० युधि - ष्ठिरः, अरण्येतिलकः, हृदिस्पृक् दिविस्तृक, मुकुटे कार्षापणं, दृषदिमाषकः, कारनाम्नि किम् अभ्याहतपशुः प्राचां किम्, यूथपशु, हलादौ किम् अविकटोरणः, इलदन्तात्किं नदीदोहा, मध्येगुरुः अन्येगुरुः, कण्ठेकालः, उरसिलोमाः, अमूर्धमस्तकात्किं मूर्धशिखः, मस्तकशिखः, अकामे किम् मुखकामः । ६४१ - हस्ते बन्धः, हस्तबन्धः, हलदन्त इति किम्, गुप्तिबन्धः स्तम्बेरमः, -स्तम्बरमः, कर्णेजपः, - कर्णजपः, कुरुचरः, प्रावृषिजः शरदिजः कालेज, दिविजः वर्षेजः, -वर्षजः, क्षरेजः, -क्षरजः शरेज - शरजः, वरेज:-वरजः, पूर्वाह्नतरे, पूर्वाह्नतरे, पूर्वातमे - पूर्वाह्नतमे. पूर्वाह्न काले, पूर्वाह्नकाले, पूर्वाह्वेतने,- पूर्वाह्वतने, खेशयः - खशयः - ग्रामेवासः - ग्रामवा सः, ग्रामेवासी - ग्रामवासी, भूमिशयः, अप्सुयोनिः । ६४२ - अप्सन्यः, अप्सुमन्तावाज्यभागौ स्थन्डिलशायी, साङ्काश्यसिद्धः, चक्रबद्धः, समस्थः, भाषायां किम् कृ. 'ष्णोऽस्या खरेष्ठः, चौरस्यकुलम् आक्रोशे किम्, ब्राह्मणकुलं, वाचोयुक्तिः दिशोदण्डः, पश्यतोहरः आमुष्यायणः, आमुष्यपुत्रिका, आमुष्यकुलिका, देवानां प्रियः । ६४३देवप्रियः, शुनः शुनः पुच्छ, शुनोलाङ्गूलः, दिवोदासः, दास्याः पुत्रः, दासीपुत्रः, निद्रायां किम् ब्राह्मणीपुत्रः, होतुरन्तेवासीः, होतुः पुत्रः पितुरन्तेवासी,
"
•
1
For Private and Personal Use Only
*