SearchBrowseAboutContactDonate
Page Preview
Page 1004
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रयोगसूची । ६६५ भम्, अशाला किम् धर्मसभा, ब्राह्मणसेनं, ब्राह्मणसेना, यवसुरं, यवसुरा, कुड्यच्छायें, कुडयच्छाया, गोशाल, गोशाला, कवनिशं श्वनिशा, दृढसेनो राजा, असेना, परमसेना । इतितत्पुरुषप्रयोगाः । अथ बहुब्रीहि प्रयोगाः । पृष्ठ १६१ - प्राप्तोदको ग्रामः, उढरथोऽनड्वान्, उपहृत पशू रुद्रः, उष्टतौदनास्थाकी, पीताम्बरो हरिः, वीरपुरुषको ग्रामः, वृष्टे देवे गतः, पञ्चभिर्भुक्तमस्य १६६ - प्रपर्णः अपुत्रः कण्ठे कालः, उष्ट्रमुखः । ५६७ - केश वूडः, सुवर्णालङ्कारः । ५६८ - अस्तिक्षीरागौः, चित्रगुः, रूपवद्भार्यः, चित्राजरतीगुः, -जरतीचित्रा । १६९ - दीर्घातन्वीजहुःतन्वी दीर्घाजङ्घः, चित्रा जरद्गुः इत्यादि । ५७० - जरच्चित्रगुः, चित्रजरवीक', स्त्रियाः किं, ग्रामणिदृष्टिः, भाषितपुंस्कास्किं, गङ्गाभार्यः, अनूड् कि, वामोरूभार्यः, समानाधिकरणे किं, कल्याणीमाता, स्त्रियां कि, कल्याणीप्रधानः । ६७१-कल्याणीपञ्चमा रात्रयः, स्त्रीप्रमाणः, रात्रि पूरणीवाच्या चोक्तोदाहरणम् । १५७२ - कल्याणपञ्चमीकः पक्षः, बहुकर्तृकः, अप्रियादिषु किं, कल्याणीप्रियः । ६७३ - दृढभक्तिः, दृढाभक्तिः, बहीषु, बहुत्र, बहुतः, दर्शनीयतरा, दर्शनीयतमा । ५७४- पवितरा, पवितमा, पटुचरी, पटुजातीया, दर्शनीयकल्पा, दर्शनीयदेशीया, दर्शनीयरूपा, दर्शनीयपाशा, बहुथा, वृकतिः, अजथ्या, बहुशः, अल्पशः । ५७५ - शुक्लत्वं, शुक्लता, कर्त्रीत्वं, हास्तिकम्, अढे कि, रौहिणेयः । ५७६ - आग्नेयः, सापत्नः, सापत्यः । ५७० - भावत्काः, भवदीयाः, सर्वमयः, सर्वकाम्यति, सर्वकभार्यः, सर्वप्रिय इत्यादि । ६७८ - सविका, सर्वाः, कुक्कुटाड, मृगपदं, मृगक्षीरं, काकशावः, एतायते, श्येतायते, दर्शनीयमानिनी, दर्शनीयमानी चैत्रः । ५७९ - पाचिकाभार्यः, रसिकाभायः, मद्विकायते, मद्विकामानिनी, पाकभार्यः, दत्ताभार्यः, दत्तामानिनी | १८० - पञ्चमीभार्यः, पञ्चमीपाशा, खौघ्नीभार्यः, माथुरीयते, माथुरीमानिनी, वृद्धिनिमित्तस्य किं मध्यमभार्यः, तद्धितस्य किं, काण्डलावभार्यः, वृद्धिशब्देन किं तावद्भार्यः, काषायकन्थः । १८१ - हैममुद्रिकः, वैयाकरणभार्यः, सौवश्वभार्यः, सुकेशीभार्यः, स्वाङ्गार्तिक, पटुभार्यः । १८२ - इतः किं अकेशभायः, सुकेशमानिनी, शूद्राभार्यः, ब्राह्मणीभार्यः, हास्तिकं, उपदशाः, । १८३ - आसन्न विशाः, अदूरत्रिंशाः, अधिकचत्वारिशाः, १८४ - द्वित्राः, द्विदशाः, दक्षिणपूर्वाः, ऐन्द्रयाश्च कौबेर्याश्चान्तरालं दिकू । ५८५ - केशाकेशि, दण्डादण्डि, मष्टीमुष्टि । ६८६ - बाहूबाहवि, स्वायम्भुवं, सरूपे-इति किं, हलेन मुसलेन, सपुत्रः, सहपुत्रः, सक. र्मकः, सलोमकः । ५८७ - सहपुत्राय सहामात्याय, सगवे, सवत्साय सहलाय, उपदशाः, अबहुगणात्किम्, उपबहवः, उपगणाः, निस्त्रिशानि, निखिशः । १८८ - दीर्घसक्थः, जलजाक्षी, स्वाङ्गात्कि, स्थूलाक्षा वेणुयष्टिः, पञ्चाङ्गुलं दारु, बहुव्रीहेः कि, द्व्यङ्गुला मष्टि, दारुणि कि, पचागुलिर्हस्तः द्विमूर्धः, त्रिमूर्धः, मृगनेत्रा रात्रयः पुष्यनेत्राः । ६८९ - अन्तर्लोमः, बहिर्लोमः, गुणसः, खरणसः, अगः किम्, ऋगयनम्, अस्थूलात्कि, For Private and Personal Use Only -
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy