SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युद्धे जयं विजित-दुर्जय-जेय-पक्षाः त्वत्पाद-पङ्कज-वनाश्रयिणो लभन्ते अम्भोनिधौ क्षुभित भीषण-नक्रचक्रपाठीन पीठ-भय-दोल्बण- वाडवाऽग्नौ । रङ्गत्तरङ्ग-शिखरस्थित-यानपात्रास्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति उद्भूत भीषण जलोदर भारभुग्नाः शोच्यां दशामुपगताश्च्युत- जीविताशाः । त्वत्पाद-पङ्कज-रजोऽमृत-दिग्धदेहा मर्त्या भवन्ति मकरध्वज-तुल्यरूपाः आपाद-कण्ठमुरु-श्रृङ्खल-वेष्टिताङ्गा गाढं बृहन्निगड-कोटि-निघृष्ट- जङ्घाः । त्वन्नाम- मन्त्रमनिशं मनुजाः स्मरन्तः सद्यः स्वयं विगत-बन्धभया भवन्ति मत्तद्विपेन्द्र - मृगराज- दवानलाऽहिसंग्राम-वारिधि महोदर-बन्धनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमानभधीते स्तोत्र- खजं तव जिनेन्द्र ! गुणैर्निबद्धां, भक्त्या मया रुचिर-वर्ण-विचित्र-पुष्पाम् । धत्ते जनो य इह कंठगतामजस्रं तं मानतुंगमवशा समुपैति लक्ष्मीः १६२ For Private and Personal Use Only ** ।। ३९ ।। ।।४० ।। ।। ४१ ।। ।। ४२ ।। ।।४३।। ।। ४४ ।।
SR No.020745
Book TitleSiddhachal Vando Re Nar Nari
Original Sutra AuthorN/A
AuthorMahendrasagar
PublisherMahendrasagar
Publication Year
Total Pages194
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy