SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री सिद्धचक्र महापूजन विधि प्रश्नप्रधानाः श्रमणा मनोवाग्-वपुर्बला वैक्रियलब्धिमन्तः । श्रीचारण- व्योमविहारिणश्च, महर्षयः सन्तु सतां शिवाय । । ५ । । घृतामृत-क्षीर-मंधूनि धर्मोपदेशवाणीभिरभिस्रवन्तः । अक्षीणसंवासमहानसाश्च, महर्षयः सन्तु सतां शिवाय । । ६ । । सुशीत - तेजोमय - तप्तलेश्या, दीप्रं तथोग्रं च तपश्चरन्तः । विद्याप्रसिद्धा अणिमादिसिद्धा, महर्षयः सन्तु सतां शिवाय ।।७।। अन्येऽपि ये केचन लब्धिमन्त-स्ते सिद्धचक्रे गुरुमण्डलस्थाः । ॐ ह्रीं तथाऽर्हं नम इत्युपेता, महर्षयः सन्तु सतां शिवाय । । ८ । । इत्यादिलब्धिनिधानाय श्रीगौतमस्वामिने स्वाहा । गणसंपत्समृद्धाय श्रीसुधर्मस्वामिने स्वाहा ।। (१) ॐ ह्रीं अर्हं णमो जिणाणं । (२) ॐ ह्रीं अर्ह णमो ओहिजिणाणं । Acharya Shri Kailassagarsuri Gyanmandir उपरनुं स्तोत्र अने बे मंत्र बोली एकेक खारेकथी एकेक लब्धिपदनुं पूजन करवुं । पूजन करतां लब्धिपदोनां नाम बोलवां, ते आ प्रमाणे (३) ॐ ह्रीं अर्हं णमो परमोहिजिणाणं । (४) ॐ ह्रीं अर्ह णमो सव्वोहिजिणाणं । (५) ॐ ह्रीं अर्ह णमो अणतोहिजिणाणं । (६) ॐ ह्रीं अर्हं णमो कुट्ठबुद्धीणं । (७) ॐ ह्रीं अर्हं णमो बीयबुद्धीणं । (८) ॐ ह्रीं अर्हं णमो पयाणुसारीणं । For Private And Personal Use Only १७
SR No.020740
Book TitleSiddhachakra Mmahapujan Vidhi
Original Sutra AuthorN/A
AuthorArvindsagar
PublisherArunoday Foundation
Publication Year1998
Total Pages125
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy