________________
Shri Mahavir Jain Aradhana Kendra
सर्गः
www.kobatirth.org
स्वोपज्ञ दुर्गपदव्याख्यालङ्कृतम् ।
1
Acharya Shri Kailassagarsuri Gyanmandir
[ ५७
दु० व्या०- कमलेति वृत्तम् कमलनाथ । मनोहर हंसवत् । भव तमोऽपि । विभावि भव । आलय गुरुगुणवज गौरव । एवं स्पष्टाः शब्दा एव । अथ व्याख्या - हे विभो ! त्वं हंसवत् मम मनः कं मनः एव जलम् | न अल न लिभूषय ? अपि तु अल- विभूषय । ' यत्रोदकं तत्र भवन्ति हंसा: ' इति न्यायवत् । अलेत्यत्र अली - भूषणपर्याप्तिवारणेषु, अलपं हि हेलेपिाद अल इति । हे विभो ! | अथवा हंसवत्-सूर्यवत्, भव, तमोऽपि न हर ! अपितु हर, हरेति प्रसिद्धम् । हे विभो ? अत एव कारणाद् विभाः - प्रभा आलय - उद्यमय । यदि भगवतः सूर्योपमा ततः प्रभाणामुद्यमनं युक्तन् । 'अड - उथमे ' अडू कारितागमे हेलेपाद डलयोरैक्ये आलय इति सिद्धम् । पुनः हे विभो ! ते तव गुणान् स्तुवतो मम स्तुतिगोचरं अव-याहि 'अव - रक्षणगतिकान्ति' इत्यादि । अव सिद्धं गोचरमित्यत्र 'गावश्वरन्ति यत्र तदपि गोचरम् ' तच्च स याति यो वृषभो भवति । अतस्त्वं किंविशिष्ट: ? गुरुगुणगौरवः प्रौढा ये गुणास्त एव ब्रजानि गोकुलानि तेषु गौरिव गौ वृषभः ॥ अत्र त्रयोदश गुप्तानि तथाहि - कं- कर्मगुप्तम् १ | अल-क्रिया[गुप्तम् ] २ । न- शब्दगुप्तम् ३ । अथ - शब्दगुप्तम् ४ | मन:- कर्मगुप्तम् ५ । हर-क्रियागुप्तम् ६ | हंसवत्-अर्थगुप्तम् ७ । विभा - कर्मगुप्तम् ८ । विभो - संबोधनगुप्तम् ९ । आलय - क्रियागुप्तम् १० । व्रज - अर्थगुप्तम् ११ । गौः - कर्तृविशेषणगुप्तम् १२ । अव - क्रिया [ गुप्तम् ] १३ । एवं गुप्तानि ॥ ७० ॥
,
।
।
'अथ नामचित्रम्-
राजहंसकलहंसकलापी काकको किलकपोतपदश्रीः ।
त्वं जिनेडजमृजादरफालीरेनसां हि फणमण्डलमाली ।। ७१ ।।
१ नास्ति पदद्वयं B आदर्श ।
С
For Private And Personal Use Only