SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्त्रोपझदुर्गपदव्याख्यालवृतम् । उक्तयां श्रीछन्दः ___ गीः श्रीः धीः स्तात् ॥ १॥ दु० व्या-धी:-बुद्धिः, स्तात्-भवतु ॥ १ ॥ अथात्युक्तायां स्त्रीछन्द:-~ दत्ता स्वस्ति श्रीमान् पार्श्वः ॥ २ ॥ मध्यायां नारी धीरं झं गम्भीरं गर्जन्तं शौण्डीरम् ॥ ३॥ प्रतिष्ठायां कन्याप्रेसद्भासं विश्वोल्लासं, लक्ष्मीवाणी लीलावासम् ॥४॥ सुप्रतिष्ठायां पङ्क्तिः-- सौवसुवंशाम्भोजमरालं, त्रुट्यदरातिक्ष्मापतिजालम् ॥ ५॥ दु० व्या-सौवः-स्वकीयः ॥५॥ गायत्र्यां शशिवदनाxनयनविशालं नयनवशालम् । अविकर,भालं शशिकलमालम् ।। ६ ।। दु० व्या-नये-न्याये नवाप्राकारम् । अविकला मा प्रभा आलं-भूषणं यस्य तम् । अली भूषणं पर्याप्तिः इत्यादिधातोः ॥ ६ ॥ उष्णिहि मधुनिशमनविषयं तमथ कृतवती । प्रमदमधिगता नृपसभजनता ।। ७ ।। कुलकम् ॥ दु० व्या०-निशमनं-आलोकनम् ॥ ७ ॥ अथानुष्टुभि विद्युन्माला१ B आदर्श xएतच्चिह्नाङ्किता पतिताः पङ्क्तयः । X For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy