SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः सर्गः। अथ वर्णवृत्तछन्दसा लक्षणम् ।। १. उक्तायां जातौ ग श्री । २. अत्युक्तायां गौ स्त्री। ३. मध्यावां मो नारी। ४. प्रतिष्ठायां मो गः कन्या । ५. सुप्रतिष्ठायां भी गौ पङ्क्तिः । ६. गायत्र्यां न्यौ शशिवदना । ७. उष्णिहि नौ गो मधु । ८. अनुष्टुभि मौ गौ विद्युन्माला । ९. बृहत्यां -न-स हलमुखी। १०. पङ्क्तौ म-स-ज-गाः शुद्धविराट् । भू-म्- -गा रुक्मवती। म्-भ-स्-गा मत्ता वेदैः । ११. त्रिष्टुभि म-स-जा गौ वैकरूपम् । भौ-भो-गौ दोधकम् । भ-त-ना-गौ श्रीः । नौ-र-ल-गौ भद्रिका । तौ-जो-गौ इन्द्रवज्रा। । अस्मिन् सर्गे छन्दोलक्षणसूत्रपर्यन्तं R आदर्श छन्दोनाम्ना सह 'छन्दः' इति पदं सर्वत्र निहितमस्ति पर AB आदर्शयोस्तदसत्वामानास्माभिः गृहौतम् ॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy