SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्त्रोपश दुर्गपदव्याण्यालङ्कृतम् । [३१ कस्याङ्गजाऽऽसीत्युक्ता सा, व्याहग्न्नृपति प्रति । त्वत्पुरे दत्तनामाऽस्ति, श्रेष्ठी श्रेष्ठगुणालयः। ८३ ॥ तस्याहं दुहिता हन्न ! , वसन्तश्रियमीक्षितुम् । वनं गता वयस्याभिषियुक्ता योगिना धृता ।। ८४ ।। आननाव तस्य दृष्टस्य, व्याघ्रस्येव कुरनिका! मोचिताऽनेन वीरेण, रुच्येन, रुचिशालिना ।। ८५ ॥ दु० व्या०-रुच्येन-मनान, पक्षे मा ।। ८५ ॥ कुमारं प्रति तद्वाचं, भावगर्मा निशम्य ताम् । नृपतिर्मुदितः प्रेमीद् , दत्तमाकार्यतां गृहम् ॥ ८६ ।। दु० च्या-ताम्-कन्याम् ॥ ८६ ।। द्वितीये दिवसे प्रातस्तस्यास्तातः सभास्थितम् ।। क्ष्मा जगौ कुमारेण, चौर्य चक्रे करोमि किम् ? ॥ ८७ || संभ्रान्ने मसभे भूपे, कुमाराननवी क्षिणि । श्रेष्ठयाह श्रूयतां देव ! , यथा चौर्यमजायत ।। ८८ ।। याऽनेन नाथ ! वीरेण ररक्षे योगिरक्षमः । पेटामा रूपरत्नस्य, सा मे रत्नावली सुता ।। ८९ ॥ दु० व्या०-य:--कन्या ।। ८९ ॥ जहे हेपितमारेण, कुमारेणैव तन्मनः । ताताशङ्कोज्झितस्तेन, पीडयेत् ता मनोभवः ॥ ९ ॥ दु० व्या०-तात:-मनः ॥ ९० ॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy