________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेषां गुरूणां वात्सल्यभरकेसरिकन्दरः।
शिष्योऽस्मि भूरिभक्तः श्रीमरिमाणिक्यसुन्दरः ॥१२॥ स्वोपज्ञव्याख्या-तेषां श्रीमेरुतुङ्गसूरीणां दीक्षागुरुत्वात् शिष्योऽस्मि । श्रीजयशेखरसूरीश्वरसुगुरुभ्यो नमोऽस्तु मम तेभ्यः । येषां पदप्रसादादहमपि गुम्फं करोम्येवम् ॥ १४ ॥ व्याख्या-येषां विद्यागुरूणाम् ।
(-इति श्रीधरचरितमहाकाव्ये प्रथमसर्गे) श्रोमेरुतुङ्गसुगुरुप्रणिधानतः श्री
माणिक्यसुन्दर इमां शुकराजसत्काम् । नव्या कथां रचयति स्म सुविस्मयां श्रीशत्रुञ्जयाख्यगिरिगौरवगौरवर्णाम् ॥१॥
(-इति श्रीशुकराजकथायां प्रान्ते ) श्रीअञ्चलगच्छेशाः, श्रीमन्तो मेरुतुङ्गसूरीशाः । विजयन्तां यद्वाण्या, जिता सिता संयुता पयसा ॥४॥ गुरुप्रसादान्माणिक्यसुन्दरमरिरल्पधीः । पूजाधिकारे वक्ष्यामि, गुणवर्मकथामहम् ॥ ८॥
(-इति गुणवर्मचरित्रे, प्रारम्भे ) आसां कथा व्यरचयच्च गुरूपदेशात् । माणिक्यसुन्दरगुरुर्जगतां हिताय ॥ २॥ चतुरशीत्यधिकेषु समाचतुर्दशसु तेषु गतेषु च विक्रमात् ॥३॥ श्रीवर्द्धमानजिनभवनभूषिते रचित एष सत्यपुरे । ग्रन्थः श्रीमदुपाध्यायधर्मनन्दनविशिष्टसानिध्यात् ॥४॥ माणिक्याश्चतुष्पर्वी, शुकराजकथा तथा । पृथ्वीचन्द्रचरित्रं च, ग्रन्था एतेऽस्य बान्धम् ॥५॥
(-इति गुणवर्मचरित्रे, प्रान्ते)
For Private And Personal Use Only