SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः सर्गः । अथ श्लोकादिच्छन्दः || लोकपदेऽष्टौ वर्णाः विषमे ह्याद्योऽन्यो वा वर्गों गुरुबु मध्ये गद्यम्, आद्यत्र नसौ विनाऽन्ये गणाः यथेच्छं स्युः । तदये च मसौ विना तेन पडपि इति । समेऽप्यायान्या ग्लौवा मध्ये स्वायान् न रसान् विनाऽन्ये पञ्च तदग्रे तु ज एवेति । उच्यते च नाथानसौ विषमेऽधेर्यजौ भनरता गणाः नाद्यान्नरसाः समे जोऽब्धेरिदं लोकस्य लक्षणम् ॥ १ ॥ षोडशमात्रे छन्दसि । मात्राष्टकात् न्ले जे वा वानवासिका । अनाये जे नवमे ले मात्रासमकम् ! नवमे गे उपचित्रा | पञ्चाष्ट - नवसु के चित्रा | वानवासिकादिपादैः कृतं पादाकुलकम् । षट्कला चतुष्कलद्वयं ततो द्वे कले वदनकम् । तमितमन्तेऽडिल्ला | चतुष्कलचतुष्कं पादान्तेऽनुप्रासे पद्धटिका । नात्र विषमे जः कार्योऽन्ते तु जः चतुर्लो वा । भथैषां लक्ष्यम् ॥ अथ रत्नाङ्कुरं रत्नगर्भेव नृपवल्लभा । गर्भ दधौ हरिस्वप्नसूचिताऽद्भुत संपदम् ॥ १ ॥ दु० व्या० - श्लोकादिलक्षणं सुगमम् । हरिः सिंहः ॥ १ ॥ १ त्यो B २ वेदं स्युः A । For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy