SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सर्गः ] स्वोपश दुर्गपदव्या ख्यालङ्कृतम् । [ १३ चन्द्रस्य परितो गुरुः बृहस्पतिः कविः, शुक्र-बुध केतुमण्डली सा किंविशिष्टा ? मञ्जुलं मङ्गलस्य उदितं उदयो यस्यां सा । तमोग्रहः राहुः, मन्दः शनिः रुचिः कान्तिः ॥ २० ॥ , हृदि यस्य यदि स्थिता रमा, शिरसि छत्रमिषेण चन्द्रमाः । श्रुतिकुण्डलतां रविर्ययौ, मनुजोपासनवर्णनाऽस्य का ? ॥२१॥ दु० व्या०-हृदि रमा लक्ष्मीः । 71 " भोयराय गलि कंठ लठ ऋहि कईसउ पडिहाइ । तुरि लच्छी मुहि सरसतो सोम विहं चीराइ || इति लोकोक्तेः । हृदि लक्ष्मीः स्थाने न दाषः ॥ २१ ॥ शशिमण्डल जैत्ररश्मिभिर्जननेत्राणि कृपन्तमूर्ध्वतः । दिवि देवपितामहोपमं स तदाऽऽलोकत सिद्धपूरुषम् ।। २२ ।। दु० व्या० - रश्मिभिः किरणैः रज्जुभिर्वा । ऊर्ध्वतः ऊर्ध्वविभागे । देवपितामहेन नारदेन तुल्यम् ॥ २२ ॥ Acharya Shri Kailassagarsuri Gyanmandir अयि ! कोऽयमनुत्तरच्छविः, कि रविरेति भुवं विहायसः ? | अथ पुस्तकहस्तातां दधत् पुंरूपैव सरस्वती न किम् ? || २३ || , दु० व्या०- 'अयि' इति कोमलामन्त्रणे निपातः । 'दधिः' इति धारणार्थे ॥ अथौपच्छन्दसिकम् - 1 किमयं वसुधातलं सुधांशुग्रहभीरुः पुरुषच्छलादुपैति । शितितरलिपिपुस्तकस्य दम्भानिजमङ्कं कलयन् विधिप्रदम् ॥ अथ प्राच्यवृत्ति: स्फुटमूर्तिममुं शनैः शनैश्चन्द्रेहं स विनिवृत्तधीर्जनः । खगतिं शुचिपक्षशालिनं मन्यते स्म सकलं द्विजेश्वरम् ||२५|| १ पक्षिवि A For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy