SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100] श्रीश्रीधरचरितमहाकाव्यम् । केवलं परिरिप्सेऽहं सोत्कण्ठं संयमश्रियम् । ईहे सिद्धिपुरे वासमजय्ये विषयारिभिः ॥ १७३ ॥ मा प्रमादीरिति प्रोक्ते, मुनिनाऽथ महीपतिः । तं नत्वा सपरीवारः, पौरैः साकं पुरं ययौ ॥ १७४ ॥ कृत्वा पार्श्वप्रभोः पूजां, भोजनादनु मन्त्रिणः । आहूय चतुरो भूपश्चतुरोक्त्या जगाद तान् ॥ १७५ ॥ पिशाचकीव मे जीवः, पातकी वातकीव हा ! | मूढचेता इयत्कालमभून्मोहविमोहितः ॥ १७६ ॥ अद्य सद्यस्तिरस्कृत्य तं मोहं केवली मुनिः । तमार्ग मयि प्राचीकट पटुवचस्त्विषा ॥ १७७ ॥ उदारा इति विन्यस्ताः, पूर्व दारा मया हृदि । उदारा एव सञ्जाताः, विवेकस्य विदारणात् ॥ १७८ ॥ [ नषमः ० व्या० - उत्कृष्टा आरा :- शस्त्रिकाः ॥ १७८ ॥ स्पृहयामि ततो नाहं, बाह्यराज्याय सर्वथा । अथामी मेनिरे चित्ते, विषया विषवन्मया ॥ १७९ ॥ भवाम्बुधेस्तितीर्षा मे, वर्षा संश्रमश्रियः । मारमोहादिशत्रूणां संजिहीर्षा च सांप्रतम् ॥ १८० ॥ यावत् प्रत्युत्तरं किञ्चिदुच्चरन्तेऽथ धीसखाः । सखीताssययौ तावत् तत्र राज्ञी सुलोचना || १८१ ॥ " For Private And Personal Use Only भद्रासने निषण्णा सा, भद्रदन्तीन्द्रगामिनी । साश्रुनेत्रा सनिःश्वासा, भूपं स्माह सगद्गदम् ।। १८२ ।। किमियं श्रूयते कान्त ! संयमग्रहसंकथा । श्रुतयाऽपि यया जज्ञे, पाढं मनसि मे व्यथा ।। १८३ ।।
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy