SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमः सर्गः॥ पैतृकं पदमासाद्य, रेजेऽथ विजयोऽधिकम् । रत्नमौलिर्यथा मौलिमूलं सर्वत्र सुन्दरः ।। १॥ रुचाऽतपत्रमप्यस्य, विजिग्ये राजमण्डलम् । करालकरवालस्य, कः करोतु पराभवम् ॥ २ ॥ प्रतापतपने तस्य, विश्वोद्योतविधायिनि । सप्तापि तिमिराणीव, व्यसनानि तिरोदधुः ॥३॥ वरानुभावतो नागराजादीनां न नागराः । जना जनपदाश्चापि, जज्ञिरे जन्तुधातिनः ॥ ४ ॥ मृगारयो मृगारित्वमुलूकाः काकशत्रुताम् । दधिरे नाममात्रेणाऽन्योन्यं मित्रत्वमागताः ॥५॥ तद्राज्यकमले तस्थौ, कमला निश्चलं तथा। समदुःखा यथाऽभूवन, पद्य-श्रीपति सिन्धवः ॥ ६ ॥ पट्टदेवीपदे न्यस्य, विजयोऽथ सुलोचनाम् । नानाविलासैस्तां भेजे, गौरी गौरीवरो यथा ।। ७॥ पूर्वजन्मद्वयप्रेम, तथा तस्यां व्यजम्मत । मापः क्षणमपि प्राप, तां विना न यथा धृतिम् ।। ८ ॥ विद्याविरचितैः रूपैः, परमन्तःपुरं ययो । परिरेमे परं स्वप्नेऽप्येनामेव नृपः स्वयम् ।। ९ ।। सभास्थानं क्षणं मेने, स वत्सरशतोपमम् । तदङ्गसङ्गमास्वादसादरे हृदि सर्वदा ॥ १० ॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy