SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६ 1 निमासीत् नूपुरं दाना साक्षात् अगं नृपस पं नरीनति स्म । जलभृङ्गारेण गण्डूषं वितीर्य तस्मात् मौक्तिकोभूतान् जलसीकरान् प्रस्फुर्य हंसयुग्ममुत्तार्य चुगयति स्म । Acharya Shri Kailassagarsuri Gyanmandir 1 ' का खम् ' इति पृष्टे राज्ञि यदा तां धर्तुमना नृपोऽभवत् तदैव सा तस्य पश्यत एव तिरोदधे । पुनरपि सा द्वितीयदिने आगमत्, तमेव प्रकार - मतनोत् । तृतीयदिने यावत् सा प्रत्यक्षोवभूव तदा नृपः कोमलगिरा तो प्रोचे -त्वं किमिति खेलसि ? त्वां विवोढुकामोऽहमिति स्वपरिचयं देहि । ● प्रत्युत्तरति सा - सिद्धिपुरीशितुरहं सुता विज्ञकन्यका देवानामपि मान्या त्वया विज्ञेया । मम न कदापि रुक्, न भयः, न मृत्युः, न जरा अहं तु निरययौवना पाञ्चालीति विश्वेऽपि विश्रुता । यदि त्वं मां विवोदुमिच्छसि तदा ममेयं प्रतिज्ञा वर्तते यः पुरोधाः वृत्तचतुः शैलः मद्वृत्तज्ञः ब्रह्मविद् द्विजः स्यात् तत्पुरोधसैवाहं वरं वृण्वे, एताक्पुरोधसमानय यदि ते विवाहेच्छा | उत्तरं दत्त्वा सान्तहिंता । www.c एतादृक्पुरोधसं शोधयितुकामो नृपः सर्वत्रापृच्छत् परं न तस्य शुद्धिं लेभे सः । पचात् कस्यचिन्महात्मनः संयोगात्, तं सिद्धिपुरीशितुः कन्याया वृत्तभवृच्छन्नृपः । महात्मा किञ्चिद् विहस्य जगौ - स्त्रियामास तं त्वामुपदेष्टुमेव साऽगच्छत्, ‘ सा कन्या नान्यत् संयमश्रियं विना ' इति तन्निगमनं वा तस्य शान्तिर्जाता । तन्निगमनस्य संक्षेपस्त्वेवम् 61 दुर्लभं जगति जन्म मानुषं, तत्र जैनवचनं सुदुर्लभम् । कश्विदेव लभते च भाग्यवान्, सिद्धिनायकसुताङ्गसङ्गमम् ॥ ' 19 तदा स विरक्तोऽभवत् ॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy