SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ ] श्रीश्रीधरचरितमहाकाव्यम् । [ममा गुणोऽपि रूपं मे कूप, पतत्विति विचिन्त्य सा। संवृताङ्गी तमाह स्म, किमाचक्षेत यक्षराट् ॥ ४७९ ॥ सुराङ्गनाङ्गकासारकेलीकरणलालसः । मनुष्यत्रीषु हा चुण्डीवमरा किमु रज्यति ? ॥ ४८० ॥ दु० ब्या०-चुण्डिः-यामसरः ॥ ४८०॥ जडेभ्यो दीयते शिक्षा, दक्षेभ्यस्तो ददाति कः ? । पुरः क्रियते कस्य, विबुधोऽपि त्वमीदृशः ॥ ४८१ ।। स्मर्यन्ते स्वाङ्गरक्षायै, यक्षाधास्तेऽपि भक्षकाः । यदि हा ! तज्जगमष्ट, वृत्तिभक्षति कर्कटीम् ॥ ४८२ ।। उवाच सचमत्कारः, स यक्षः शिक्षितस्त्वया। जय साध्वीशिरोरत्नशीलयत्नविशारदे ! ॥ ४८३ ॥ किकरः किं करोम्येष सांप्रतं सांप्रतं तव । सोवाच सविधं भर्तुमा नयस्व नयोज्ज्वल ! ॥ ४८४ ॥ दु० व्या०-सांप्रतं-युक्तम् ।। ४८४ ।। सोऽवक् चम्पासरस्तीरे, ससैन्योऽस्ति प्रियस्तव । आस्स्व मत्पाणियुगले, तत्र चेद् गन्तुमिच्छसि ।। ४८५ ।। दु० व्या०-आस्व-उपविश ॥ ४८५ ॥ सा जगाद करस्पर्श, परपुंसः सहे नहि । सोऽवदत् तद्गुणं लाहि, बध्वा हौ भव वारला ।। ४८६ ॥ माननीयं वचस्तेऽस्तु, कान्तोपान्तं व्रज द्रुतम् । तथेति कुत्या सोडीना, नभसा रभसाञ्चलत् ।। ४८७ ।। पक्षस्वर्ण कपन्ती सा, विहायसि कषोपले। प्राप्य पम्प पति प्रेक्षाश्चके सैन्यपरिष्कृतम् ।। ४८८ ।। For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy