SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० ] श्रीश्रीधरचरितमहाकाव्यम् । [अष्टमा आगत्य श्रीधरोपि द्राग, भृपमेवं व्यजिज्ञपत् ।। कोऽयं प्रयाणसंरम्मः, कस्योपरि नृपोऽब्रवीत् ॥ ४५६ ॥ समरः शबरेशोऽस्ति, सोऽस्मन्नीवृतिकण्टकः । तजयाय प्रयाण मे, भ्रातः ! प्रोक्ते चरैनरैः ॥ ४५७ ।। अनुजः प्राञ्जलीभ्य, भ्यः प्रायः भुवः पतिम् । कातरे भ्रातरे तस्मिन् , न ते भाति पराक्रमः ॥ ४५८ ॥ जेष्यामि तमहं तात !, नेष्यामि त्वदुपान्तिकम् । इत्यादिभक्तिभिस्तेनान्वमन्यत निजाग्रजः ।। ४५९ ॥ अथासौ स्वगृहं गत्वा, गौरी गौरवतो जगौ। यामि यात्रा कुरजाक्षि!, स्थातव्यं सुखतस्त्वया ॥४६॥ गौरी तं नाशकद् वक्तुं, नेत्रात्रुजलबिन्दुभिः । इयन्मात्रागमघर, रेखास्तस्य वभार तु ॥ ४६१ ॥ दु० व्या०-चत्रं-दिनम् ॥ ४६१ ॥ विरोधभीत्या तज्ज्येष्ठकृत्तं हृदि दधानया। सगद्गदगिरा प्रोचे, कथञ्चिद् वल्लभस्तया ॥ ४६२ ॥ कौपदी कौमुदीशेन, सौदामिन्यम्बुदेन च । साकं चलेद कथं स्थातुमीहे नाथ ! त्वया विना ॥ ४६३ ॥ स जगौ निजगौरव्यगुणैस्त्वं इदये मम । स्थिताऽसि कौमुदीमुख्यमेतत् किं गदितं त्वया ॥ ४६४ ॥ रुदतीमयमाश्चास्य, सुदतीमिति त मुहुः । स्वसृमातृप्रदत्ताशीश्वचाल सह सेनया ॥ ४६५ ॥ मुदितो मेदिनीजानिरथ सेत्स्यन्मनोरथः । द्विवान् दिनानतिक्रम्य, चेया गौर्यै न्यवेदयत् ॥ ४६६ ॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy