SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपक्ष दुर्गपदव्याख्यालङ्कृतम् । [१३५ अथ प्रथितवादित्रैर्वीराणां सैन्ययोद्धयोः । रणः प्रववृते देव !, नागेन्द्राकम्पकारणम् ।। ४०१ ।। तुरङ्गमखुरक्षुण्णोच्छलधुलित्रजच्छलात् । काश्यपी कश्यपसुतं, सा कम्पेव तदा ययौ ।। ४०२ ॥ दु० व्या-कश्यपसुतं-इन्द्रम् ।। ४०२ ॥ कन्दरीवदनैस्तूर्यप्रतिध्वनितदम्भतः । भीरुवद् गाढदायोऽपि, वैतात्यो विरवं व्यधात् ॥ ४०३ ॥ रजोघने कृपाणेन, कस्यचिच्चपलायितम् । केनापि कातरेणाशु, हंसवच्चपलायितम् ।। ४०४ ॥ दु० व्या०-चपला-विधुत् तद्वदाचरितम् ॥ ४०४ ॥ कुण्डलीकृतकोदण्डकाण्डे सन्धानदम्भतः । शुशुमे सुभटः कश्चिज्जयलक्ष्मीकटाक्षितः ॥ ४०५ ॥ कश्चित् कुन्ताप्रभिन्भेमकुम्भोच्छलितमौक्तिकैः । अराजद् विजयश्रीणां, हारवल्ली सृजन्निव ॥ ४०६ ॥ शरासारकृतः स्फारविस्फारस्फोटिताम्बरम् । वज्रदाढसुता हेमदन्ताद्या योद्धमुत्थिताः ।। ४०७ ॥ दु० व्या०-विस्फारः-धनुष्टङ्कारः ॥ ४०७॥ नीलवन्नीलमुख्यास्ते, लीलयैवानिला इव । घना धनानि धनानपि तान दिक्षु चिक्षिपुः ॥४०८ ॥ अथ गाढरूपा वजदाढो दन्तान् निपीडयन् । दधावे द्विरदारूढः, शक्तिशस्त्रस्फुरस्करः ॥ ४०९ ॥ न वाजीनगजो नैव, पत्तिस्तत्पुरतः स्थितः । बलं विजयचन्द्रस्य, ममन्थाब्धि स मेरुवत् ।। ४१० ॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy