SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ ] श्रीश्रीधरचरितमहाकाव्यम् । किमेतदिति संभ्रान्तो यावद् यामि द्रुतं द्रुतम् । स्वामिजामियुता तावद्, दृष्टा माता कलावती ॥ १५६ ॥ नत्वा किमिदमम्बेति, मयि जल्पति सा जगौ । वत्स ! स्थगीधराऽवाच्यं, दुधरित्रं दुरात्मनाम् ॥ १५७ ॥ [ अनुमः दु ० व्या - हे अम्ब ! ॥ १५७ ॥ गवाक्षस्था सुता शीर्षे, यावद् वेणीं करोम्यहम् | तावत् तत्र विमानस्थः, खेटः प्रापदिति ब्रुवन् ॥ १५८ ॥ ईप्सिताऽपि मयोद्वोढुं तेनात्ता चेद सुलोचना । हरामि तर्हि तज्जामि, ततोऽसौ विधृता करे ॥ १५९ ॥ स्नेहाद् बाहुविलग्नां मामप्यस्याः खेचराधमः । स विमानं समारोप्याचलत् पवन वेगतः ॥ १६० ।। आगतः स कियद्दूरे, कान्तारे कामपि स्त्रियम् । पुनर्विमानमानिन्ये, कदन्तीं तामुवाच च ।। १६१ ॥ मुग्धे ! विजयचन्द्राख्यमर्त्यकीटे त्यादरम् । भजस्व मां भुजादण्डविडम्बितनरामरम् ॥ १६२ ॥ स्वामिन् ! विजयचन्द्रेति, कदन्ती पिहितानना । कर्णन्यस्ताङ्गलिर्मेने, मया पुत्रवधूरिति ॥ १६३ ॥ यदर्थेऽहमुपक्रान्तः, सेयं लेभे सुलोचना । किमाभ्यामिति जल्पाकः, सोऽमुञ्चन्नौ विमानतः ॥ १६४॥ | For Private And Personal Use Only दु० व्या० - नौ आवाम् ॥ १६४ ।। अनुकूले सरित्कूले, सिकतासङ्कुले किल । पतनाज्जीविते आवां त्वं कुतस्तु स्थगीधर ।। १६५ ॥
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy