SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० ] भीभीधरचरित महाकाव्यम् । सा निःश्वस्य शुकं माह, दूरे मे प्रियसङ्गमः । सोवक का त्वं कृतोऽवासि, कः प्रियस्तव चेतसि ? ॥ १३६ ॥ [मष्टंमा सावक प्रतापभूपस्य सुताऽहं प्रियलोचना । राज्ञे विजयचन्द्राय दित्सिता व्यन्तरोक्तिभिः ॥ १३७ ॥ दु० व्या - दित्सिता - दातुमिष्टा ॥ १३७ ॥ तत्सङ्गमोत्र भावीति, मदर्थे रत्नमन्दिरम् । कृत्वा मृगेन्द्ररूपेण, व्यन्तरो विपिनं भ्रमेत् ॥ १३८ ॥ किं कुर्वे मन्दभाग्याऽहमद्यापि न लमे वरम् । अद्य प्रोक्तेऽपि नायाति, न जाने तत् कियद्दिनम् ? ।। १३९ ।। दु० व्या०- तद् अद्य ॥ १३९ ॥ दिनं याति जनालापैर्न याति रजनी पुनः । अनुरागी च रोगी च, दृश्येते सदृशो शुकः ॥ १४० ॥ प्रातर्गेहाङ्गणे नृत्यन् मयाऽसौ मधुरस्वरः । क्षिप्तः प्रियागमप्रीत्या, काकोऽपि स्वर्णपञ्जरे ॥ १४१ ॥ स्वैरं विश्वे शुकः भ्राम्यस्त्वं न जानासि तं नृपम् | सोऽवक् करतले तस्य, निवासो मे निरन्तरम् ॥ १४२ ॥ सुलोचनाकुचद्वन्द्वमहं वा मृगलोचने । तत्कोमलकरस्पर्शसुखानुभवभाजनम् ।। १४३ ।। For Private And Personal Use Only साधं बाला स्मरण्यालदंशाकुलतयाऽवदत् । हृदि स्थितोऽपि किं नाथ !, न दत्से मम दर्शनम् || १४४ ॥ सहसा प्रकटीभूते, विजये विस्मितानना । सा मुदा नरीनर्ति स्म, चकोरीव निशाकरे ।। १४५ ॥
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy