SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1001 भीश्रीधरचरितमहाकाव्यम् । [अष्टमा रत्नाङ्गदे निवृत्तेऽथ, विजयः कान्तयान्वितः । कृत्वा प्रयाणं कान्तारे, क्वापि सैन्यं न्यवेशत् ॥ ३३ ॥ मध्याह्ने पूजावसरे, कुर्वतोऽस्य जिनार्चनम् । चारणः श्रमणः कोऽपि, तत्रागत्यास्तवीज्जिनम् ॥ ३४ ॥ तथाहि- . दूरादानन्दकन्दः किसलयकलनामाप नः पापतापव्यापज्ञातो विलिल्ये कलकुशलसरस्तूर्णमापूर्णमेव । शोषं संसारसिन्धुः समलमत शुभध्यानभानुर्दिदीपे, कश्चित् त्वं देव! दृष्टो धनसमयतपस्फुर्तिमन्मूर्तिशाली॥३५।। दु० व्या०-धनसमयः-बह्वागमपक्षे, वर्षातपपक्षे प्रीष्मः ॥३५॥ श्रेयःसङ्केतशाला सुगुणपरिमलैजेयमन्दारमाला, छिन्नव्यामोहजाला प्रमदभरसरःपूरणे मेघमाला। नम्रश्रीमन्मराला वितरणकलया निर्जितस्वमिसाला, वन्मतिः श्रीविशाला विदैलतु दुरितं नन्दिता क्षोणिपाला .. दु० व्या०-श्रीमन्मराली-श्रीमन्मुख्या ।। ३६ ॥ नत्वा नृपस्तमाचष्ट, कुतः साधो ! तवागमः । सोऽवक सप्तावतारेj, त्वं कं पृच्छसि भूपते ! ॥ ३७॥ विस्मितस्तं नृपः प्राह, किमप्रस्तुतमुच्यते । नाप्रस्तुतमिदं स्वेनानुभूमिति सोऽप्यवक् ॥ ३८॥ पुनर्जगौ स वैताव्यपर्वते माधवे पुरे । मेघविद्याधरस्तस्य, नन्दनश्चन्दनोऽभवत् ।। ३९ ॥ . ° ध्याइपू • A । २ रणश्र" R। ३ विद्दल° AI V न्दितक्षी' ABI ५ स्वरकं AL For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy