SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः स्वोपजदुर्गपदव्याख्यालड़तम् । [८५ अथोत्कृतौ जातौ भुजङ्गविजृम्भित छन्दःसा रोमालिस्तम्भे तुङ्गस्तनकलश उरसि भवने निवेश्य यमस्मरत , तं ध्यानादध्यक्षीभूतं विजयनृपकुसुमविशिखं समीक्ष्य सुलोचना। स्वेदाम्भोभिः क्लुप्तस्नानेव विमलवरतरवरणस्रजा प्रमदाकुला, चञ्चद्रोमाश्चातं च द्राक् समुचितमिदमिति चतुःशशंस न तां च कः? दु० व्या०-तुङ्गस्तनकलशे । यं अध्यक्षोभूतं-प्रत्यक्षीभूतम् । कुसुमविशिखं- कामं, आनं च । पूजयति स्म । तां कन्यां को न शशंस ? ||७७॥ अथ चण्डवृष्टिदण्डकछन्दःकुलममलमिदं धरामण्डले धन्यमिक्ष्वाकु रत्नाङ्गदमापतेर्बन्धुरं, जगति खलु सुलोचना कन्यका साऽपि धन्या वृतं सुष्टु इत्युगिरन्तो गिरम् । हृदि विशदमुदं दधानाः सुराः किन्नरा वीक्षकास्तत्क्षणं तत्र विद्याधराः, प्रचुरसुरभिपुष्पवृष्टिं वितेनुस्तदा भासुरा मौलिदेशे तयोरम्बरात् ॥ ७८ ॥ अथ चण्डकालछन्दःजलदरवजैत्रनिर्घोषनिर्दोषविश्वौक सन्तोषकृच्चारङ्गन्मृदङ्गादिवाद्यानि नेदुस्तदा, कलितवचनबुंधा मागधास्ते सुधासभिभं सारमाशीर्वचः प्रोचरन्ते स्म विस्मरचित्ता मुदा । For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy