SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रेणिकपरीक्षा चरित्रं ROGHORROROHOLOGHOS पर्यपालयत् ॥७६॥ अंकेऽथ हृदि पृष्ठे च, स्कंधयोस्तैः समाश्रितः । नागोऽभादर्भकारूढः, फलेग्रहितरुर्यथा ॥७७॥ सुखेनोपक लाचार्यमधीत्य सकलाः कलाः। उद्यौवना बभूवुस्ते, श्रेणिकस्यानुयायिनः॥७८॥-प्रसेनजिन्महीनाथो, राज्याईत्वं परीक्षितुम् । मुंजामनानां वपुत्राणा, सूदेनामोचयच्छुनः ॥७९॥ नेशुः सर्वेऽपि राजन्याः, श्रेणिकस्त्वात्मनोऽभितः। तत्पात्राण्यंतरा चक्रे, बुभुजे च | यथासुखम् ॥८०॥ राजा पुनः परीक्षार्थ, मोदकानां करंडकान् । ददौ निजकुमाराणां, पय:कुंभांश्च मुद्रितान् ॥८॥ इमां मुद्रामभिदाना, यूयमनीत मोदकान् । तथैव पिवतांभश्च, पुत्रानित्यादिदेश च ।।८।। कुमारा बलवंतोऽपि, भोक्तुं पातुं च नाशकन । बुद्धिसाध्येषु कार्येषु, कुर्युरुजस्विनोऽपि किम् ॥८३॥ श्रेणिकस्तु गृहे नीत्वा,तं मोदककरंडकम् । चालं चालं क्षरच्चूर्ण, स्वर्णस्थालस्थमाशिवान्।।८४॥ धृत्वा रूप्यमयीं शुक्तिं,तत्पय कुंभबुनके । गलद्वाबिंदुपूर्णा तामुत्पाट्य च पयः पपौ ॥८५॥ सर्वमेत| परिज्ञाय,हृदये धृतवान्नृपः। तदा च नगरे तत्रासकृद् जज्ञे प्रदीपनम्।।८६॥ ततश्वाघोषयामास,पुरे राजेति यद्गृहात् । उत्थास्यत्य नलः सोऽस्मात् , पुरान्निष्कासयिष्यते ।।८७।। अन्येधुर्मेदिनीभर्तृहे सूदप्रमादतः। जज्ञे प्रदीपनं ह्यग्निर्यमश्च स्वो न कस्यचित् an८८॥राज्ञा पुत्राः समादिया, यो यद् गृह्णाति तस्य तत् । ततस्ते निर्ययुः शीघं,गृहीत्वाऽश्वगजादिकम्।।८९।। श्रेणिकस्तु समादाय, जयभंभां विनिर्ययो । युक्तिमत्राह पृष्टोऽसौ, राज्ञा शांते प्रदीपने ॥९०॥ एषैव देव! भूपानां, जयश्रीचिह्नमादिमम् । यत्नेन तेन रक्ष्येयं, नित्यं जीवितवन्नृपैः ॥११॥ इत्याकर्ण्य वचस्तस्य, श्रेणिकस्य ददौ मुदा। भंभासार इति क्षोणिपतिर्नामापरं तदा ॥१२॥ ससार च वचः स्वीय, सत्यसंघः प्रसेनजित् । ततः पुराद् द्विगव्यूत्या, खसै गृहमकारयत् ॥९३॥ सांतःपुरपरीवारस्तत्रोवास स्वयं नृपः। व्यवहाँ जनोऽप्यत्र, यानायान् प्रश्नितोऽवदत् ॥९॥ यामि राजगृहं राजगृहादायामि चेति तत् । जज्ञे चैत्यादिना रम्यं, नाना राजगृहं पुरम् ॥१५॥ पुत्रपौत्रयुतो राज्य, कर्वस्तत्र महीपतिः। ज्ञातपूर्वी खतुगवृत्त, चिंतयामास चेतसि ॥२६॥ खराज्यं पOHOHORORORRO ॥५॥ For Private and Personal Use Only
SR No.020722
Book TitleShrenik Charitram
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages44
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy