SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ८९ ) ॥ ॐ चक्रेश्वरी १, अजितवला २, दुरितारि ३, काली ४, महाकाली ५, श्यामा ६, शांता ७, भृकुटि ८, सुतारका ९, अशोका १०, मानवी ११, चंडा १२, विदिता १३, अंकुशा १४, कंद १५, निर्वाणी १६, वला १७, धारिणी १८, धरणप्रिया १९, नरदत्ता २०, गांधारी २१, अंबिका २२, पद्मावती २३, सिद्धायिका २४, एता वर्त्तमानचतुर्विंशतितीर्थंकरशासनदेव्यः ॥ ॐ ह्रीं श्री धृति, कीर्ति, कांति, बुद्धि, लक्ष्मी, मेधा, विद्या, साधन, प्रवेश निवेशनेषु, सुगृहीतनामानो जयंति ते जिनेंद्राः ॥ ॐ रोहिणी १, प्रज्ञप्ति २, वज्रशृंखला ३, वज्रांकुशा ४, चक्रेश्वरी ५, पुरुषदत्ता ६, काली ७, महाकाली ८, गौरी ९, गांधारी १०, सर्वास्त्रमहाज्वा - ला ११, मानवी १२, वैरोट्या १३, अच्छुप्ता १४, मानसी १५, महामानसी १६, एताः षोडश विद्यादेव्यो रक्षंतु मे खाहा ॥ ॐ आचार्योपाध्यायप्रभृति चातुर्वर्ण्यस्य श्री श्रमण संघस्य शांतिर्भवतु, ॐ तुष्टिभवतु पुष्टिर्भवतु ॥ ॐ ग्रहाचंद्रसूर्यांगारकबुधबृहस्पतिशुक्रशनैश्चराहु केतुसहिताः सलोकपालाः सोमयमवरुणकुबेरवासवादित्यस्कदविनायका ये चान्येऽपि ग्रामनगरक्षेत्र देवतादयस्ते सर्वे प्रीयंतां ॥ २ ॥ अक्षीणकोशकोष्ठागारा नरपतयश्च भवंतु स्वाहा ॐ पुत्रमित्रभ्रातृकलत्रसुत्दृत्स्वजनसंबंधिबंधुवर्गसहिताः नित्यं चामोदप्रमोदकारिणो भवंतु ॥ असिंव भूमंडले आयतननिवासिनां साधुसाध्वीश्रावक श्राविकाणां, रोगोपसर्गव्याधिदुःखदौर्मनस्योपशमनाय शान्तिर्भवतु ॐ तुष्टिपुष्टिऋद्धिवृद्धिमाङ्गल्योत्सवाः भवंतु ॥ सदाप्रादुर्भूतानि दुरितानि पापानि शाम्यंतु शत्रवः पराङ्मुखा भवंतु For Private And Personal Use Only
SR No.020721
Book TitleShravak Nitya Krutya
Original Sutra AuthorN/A
AuthorJinkrupachandrasuri
PublisherNirnaysagar Press
Publication Year1923
Total Pages178
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy