SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ८६ ) उद्यदिवाकरमयूखशिखापविद्धं, त्वत्कीर्तनात्तम इवाशु मिदामुपैति ॥ ३८॥ कुंताग्रभिन्नगजशोणितवारिवाह, वेगावतारतरणातुरयोधमीमे ॥ युद्धे जयं विजितदुर्जयजेयपक्षा, स्त्वत्पादपंकजवनायिणो लभते ॥ ३९ ॥ अंभोनिधौ क्षुभितभीषणनकचक्र, पाठीनपीठभयदोल्वणवाडवामौ ॥ रंगत्तरंगशिखरस्थितयानपात्रास्वासं विहाय भवतः सरणाद्रजंति ॥ ४०॥ उद्भूतभीषणजलोद. रभारभुमाः, शोच्यां दशामुपगताच्युतजीविताशाः ॥ त्वत्पादपकजरजोमृतदिग्धदेहा, मां भवंति मकरध्वजतुल्यरूपाः ॥४१॥ आपादकंठमूरुशृंखलवेष्टितांगा, गाढं बृहनिगडकोटिनिघृष्टजंघाः ॥ त्वन्नाममंत्रमनिशं मनुजाः सरंतः, सद्यः स्वयं विगतबंधभया भवंति ॥ ४२ ॥ मत्तद्विद्रमृगराजदवानलाहि, संग्रामवारिधिमहोदरबंधनोत्थम् । तसाशु नाशमुपयाति भयं भियेव, यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ स्तोत्रस्रजं तब जिनेंद्र गुणैर्निबद्धां, भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् ॥ धत्ते जनो य इह कंठगतामजस्रं, तं मानतुंगमवशा समुपैति लक्ष्मीः ॥४४॥ इति भक्तामरस्तोत्रं संपूर्णम् ॥ ॥भो भो भव्याः शृणुत वचनं प्रस्तुतं सर्वमेतत् , ये यात्रायां त्रिभुवनगुरोराहतां भक्तिभाजः ॥ तेषां शांतिर्भवतु भवतामझ्दादिप्रभावा, दारोग्यश्रीधृतिमतिकरी क्लेशविध्वंसहेतुः ॥१॥ भो भो भव्यलोका इह हि भरतैरावतविदेहसंभवानां, समस्ततीर्थकृतां जन्मन्यासनप्रकंपानन्तरमवधिना विज्ञाय सौधर्माधिपतिः सुघोपाघंटाचालनानन्तरं सकलसुरासुरेंद्रैः सह समागत्य सविनयमह For Private And Personal Use Only
SR No.020721
Book TitleShravak Nitya Krutya
Original Sutra AuthorN/A
AuthorJinkrupachandrasuri
PublisherNirnaysagar Press
Publication Year1923
Total Pages178
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy