SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९२ ) श्रेयांसो बाहुयुगलं, वासुपूज्यः करद्वयं ॥ १४ ॥ अंगुलीविमलो रक्षे, दनंतोऽसौ स्तनावपि ॥ सुधर्मोप्युदरास्थीनि, श्रीशांति - भिमंडलं ॥ १५ ॥ श्रीकुंथुर्गुह्यकं रक्षे, दरो रोमकटीतटं ॥ मल्लिरूरूपृष्ठिवंशं, जंघे च मुनिसुव्रतः ॥१६॥ पादांगुलीनमी रक्षेत्, श्रीनेमिश्चरणद्वयं ॥ श्रीपार्श्वनाथः सर्वांगं, वर्द्धमानश्चिदात्मकं ॥१७॥ पृथिवी जलतेजस्क, वाय्वाकाशमयं जगत् ॥ रक्षेदशेषपापेभ्यो, वीतरागो निरंजनः ॥ १८ ॥ राजद्वारे श्मशाने वा, संग्रामे शत्रुसंकटे ॥ व्याघ्रचौराग्निसर्यादि, भूतप्रेत. भयाश्रिते ॥ १९ ॥ अकालमरणे प्राप्ते, दारिद्रयापत्समाश्रिते ॥ अपुत्रत्वे महादोषे, मूर्खत्वे रोगपीडीते ॥२०॥ डाकिनी शाकिनीग्रस्ते, महाग्रहगणार्दिते ॥ नद्युत्तारेऽध्ववैषम्ये, व्यसने चापदि स्मरेत् ॥ २१॥ प्रातरेव समुत्थाय, यः सरेजिनपंजरं ॥ तस्य किंचिद्भयं नास्ति, लभते सुखसंपदं ॥ २२ ॥ जिनपंजरनामेदं, यः सरंत्यनुवासरं ॥ कमलप्रभराजेंद्र श्रियं स लभते नरः ॥२३॥प्रातः समुत्थाय पठेत् कृतज्ञो, यः स्तोत्रमेतजिनपंजराख्यं ।। आसादयेत्सः कमलप्रभाख्या, लक्ष्मी मनोवांछितपूरणाय ॥ २४ ॥ श्रीरुद्रपल्लीयवरेण्यगच्छे, देवप्रभाचार्य्यपदाजहंसः ॥ वादीद्रचूडामणिरेप जैनो, जीयाद् गुरुः श्रीकमलप्रभाख्यः ॥२५॥ इति श्रीजिनपंजरस्तोत्रं संपूर्णम् ॥ ॥ चोपाई ॥श्रावक तुं ऊठे परभात, च्यारघडीले पाछली रात ॥ मनमां समरे श्रीनवकार, जिम पामे भवसायरपार ॥१॥ कवण देवने कवण गुरुधर्म, कवण अमारु छ कुलकर्म, कवण अमारो छे For Private And Personal Use Only
SR No.020721
Book TitleShravak Nitya Krutya
Original Sutra AuthorN/A
AuthorJinkrupachandrasuri
PublisherNirnaysagar Press
Publication Year1923
Total Pages178
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy