SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra T www.kobatirth.org चतुरः शरणं प्रपद्ये ' अर्हतः शरणं प्रपद्ये सिद्धान् शरणं प्रपद्ये श्रमण सूत्र ( ४ ) उत्तम - सूत्र चत्वारो लोकोत्तमाः अर्हन्तो लोकोत्तमाः सिद्धा लोकोत्तमाः साधवो लोकोत्तमाः केवलि - प्रज्ञतो धर्मो लोकोत्तमः ! (*) शरण- सूत्र साधून शरणं प्रपद्ये केवलि - प्रज्ञप्तं धर्मं शरणं प्रपद्ये । Acharya Shri Kailashsagarsuri Gyanmandir ( ६ ) संक्षिप्त प्रतिक्रमण - सूत्र . इच्छामि = श्रभिलषामि, प्रतिक्रमितुम् = निवर्तितुम्, [ कस्य ] यो मया देवसिकः = दिवसेन निर्वृत्तो दिवसपरिमाणो वा दैवसिकः, अतिचारः = अतिचरणं श्रतिश्वारः श्रतिक्रम इत्यर्थः कृतः = निवर्तितः [ तस्य इति योगः ] [ कतिविधः श्रतिचारः ? ] कायिकः = कायेन शरीरेण निवृत्तः १ - आश्रयं गच्छामि, भक्तिं करोमीत्यर्थः । For Private And Personal
SR No.020720
Book TitleShraman Sutra
Original Sutra AuthorN/A
AuthorAmarchand Maharaj
PublisherSanmati Gyanpith
Publication Year1951
Total Pages750
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy