SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org : ५ : संस्कृतच्छायाऽनुवाद [ श्रमण सूत्र ] ( १ ) नमस्कार सूत्र नमोऽर्हद्भ्यः नमः सिद्धभ्यः नम श्राचार्यभ्यः नम उपाध्यायेभ्यः नमो लोके सर्व साधुभ्यः । ( २ ) सामायिक सूत्र Acharya Shri Kailashsagarsuri Gyanmandir ५ करोमि भदन्त । सामायिकम् " सर्वं सापद्यम् = समापं पाप सहितं योगम् = व्यापारं प्रत्याख्यामि = प्रत्याचक्षे 'याज्जीवया = यावज्जीवनम्, यावत् मम जीवनपरिमाणं तावत् १ - - ' भयान्त !' इति हरिभद्राः २ - " यावजीवता, तथा यावजीवतया । तत्रालाक्षणिकवर्ण लोपात् 'जावजीवाए' इति सिद्धम् । अथवा प्रत्याख्यानक्रिया अन्यपदार्थ इति तामभिसमीक्ष्य समासो बहुव्रीहिः, यावज्जीवो यस्यां सा यावज्जीवा तथा । " - हरिभद्रीय आवश्यक वृत्ति For Private And Personal
SR No.020720
Book TitleShraman Sutra
Original Sutra AuthorN/A
AuthorAmarchand Maharaj
PublisherSanmati Gyanpith
Publication Year1951
Total Pages750
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy