SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कल्याणं, मङ्गलम, दैवतं, चैत्यम्, पयु पासे मस्तकेन वन्दे । ऐयापथिक आलोचना सूत्र इच्छाकारेण -निजेच्छया, न तु बलाभियोगेन संदिशत भगवन् । ईर्यापथिकी प्रतिक्रमामि इच्छामि ००००१ उत्तरीकरण सूत्र तस्यश्रामण्ययोगसंघातस्य कथंचित् प्रमादात् खण्डितस्य-विराधिसस्य वा, उत्तरीकरणेन = पुनः संस्कारद्वारापरिष्करणेन, प्रायश्चित्तकरणन, विशोधीकरणेन = अपराधमलिनस्यात्मनः प्रक्षालनेन, विशल्यीकरणेन, पापानां कर्मणां निर्घातनार्थाय, तिष्ठामि = करोमि, कायोत्सर्गम् = व्यापारवतः कायस्य परित्यागम् ॥१॥ आकार सूत्र अन्यत्र उच्चसितेन, निःश्वसितेन, कासितेन, तुतेन, जृम्भितेन, उद्गारितेन, वातनिसर्गेण, भ्रमर्या= भ्रम्या, पित्तमूर्च्छया ॥१॥ १-अग्रतनः पाठः श्रमणसूत्रान्तर्गतसप्तमैर्यापथिकसूत्रवद् ज्ञेयः। For Private And Personal
SR No.020720
Book TitleShraman Sutra
Original Sutra AuthorN/A
AuthorAmarchand Maharaj
PublisherSanmati Gyanpith
Publication Year1951
Total Pages750
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy