SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra संस्कृतच्छायानुवाद www.kobatirth.org यदि मे भवेत् प्रमादो आहारमुपधिदेहं sta देहस्य अस्यां रजन्याम् । " सर्वं त्रिविधेन व्युत्सृष्टम् ॥ ७ ॥ प्राणातिपातमलीकं, क्रोधं मानं मायं चौर्य मैथुनं द्रविणमूर्च्छाम् । लोभं प्रेम तथा द्वेषम् ॥ ८ ॥ कलहमभ्याख्यानं, पैशुन्यं रत्यरतिसमायुक्तम् । पर-परिवाद माया मृषां मिध्यात्वशल्यं च ॥ ६ ॥ व्युत्सृज इमानि दुर्गति-निबन्धनानि Acharya Shri Kailashsagarsuri Gyanmandir एकोऽहं नास्ति मे कश्चित्, मोक्षमार्गसंसर्ग - विघ्नभूतानि । अष्टादश पाप-स्थानानि ॥ १० ॥ एवमदीन - मना नाsहमन्यस्य कस्यचित् । आत्मानमनुशास्ति ॥११॥ एको मे शाश्वत आत्मा ज्ञान दर्शन संयुतः । शेषा मे बाह्या भावाः, सर्वे संयोग संयोग - मूला - ३८६ लक्षणाः ||१२|| जीवेन प्राप्ता दुःख - परम्परा । For Private And Personal
SR No.020720
Book TitleShraman Sutra
Original Sutra AuthorN/A
AuthorAmarchand Maharaj
PublisherSanmati Gyanpith
Publication Year1951
Total Pages750
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy