SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir परिशिष्ट (१) द्वादशावर्त गुरुवन्दन सूत्र इच्छामि क्षमाश्रमण । वन्दितुम् - नमस्कर्तुम् [ भवन्तम् ] यापनीयया = यथाशक्तियुक्तया, नषेधिक्या प्राणातिपातादिनिवृत्तया तन्वा अर्थात् शरीरेण । [ अतएव ] अनुजानीत = अनुज्ञा प्रयच्छथ में मितावग्रह - चतुर्दिशम् आत्मप्रमाणं भवेदधिष्ठितप्रदेशम् [ प्रवेटु मिति गम्यते ] . निषेध्य = [ सर्वाशुभव्यापारान् ] अधः कायं भवच्चरणं प्रति कायसंस्पर्शम् = उद्धं वकायेन मस्तकेन संस्पर्शम्, [ करोमि, एतच्च अनुजानीत इति वाक्य शेषः] क्षमणीयः भवद्भिः क्लमः = स्पर्शजन्यदेहग्लानिरूपः। अल्प-क्लान्तानां - ग्लानिरहितानाम् बहुशुभेन = प्रभूतसुखेन भवतां दिवसो व्यतिक्रान्तः= निर्गतः ? यात्रा = तपोनियमादिलक्षणा भवतां [ कुशला वर्तते ] ? यापनीयं - इन्द्रियनोइन्द्रियरबाधितं शरीरं च भवतां [ कुशलं वर्तते ] ? क्षमयामि क्षमाश्रमण ! देवसिकं, व्यतिक्रमम् = अपराधम् ! आवश्यिक्या अवश्य कर्तव्यश्वरणकरण योगैः निवृत्तिा आवश्यिकी क्रिया, तया हेतुभूतया यदसाधु कर्म अनुष्ठितं, तस्मात् प्रतिक्रमामिनिवर्तयामि। For Private And Personal
SR No.020720
Book TitleShraman Sutra
Original Sutra AuthorN/A
AuthorAmarchand Maharaj
PublisherSanmati Gyanpith
Publication Year1951
Total Pages750
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy