SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir संस्कृतच्छायाऽनुवाद [श्रमण सूत्र ] नमस्कार सूत्र नमोऽर्हद्भ्यः नमः सिद्धेभ्यः नम आचार्येभ्यः नम उपाध्यायेभ्यः नमो लोके सर्व साधुभ्यः । ( २ ) सामायिक मूत्र करोमि भदन्त ! 'सामायिकम् । __ सर्व सापद्यम् = समापं-पाप सहितं, योगम्-व्यापारं प्रत्याख्यामि%D प्रत्याचक्षे याजीवया यावजीवनम् , यावत् मम जीवनपरिमाणं तावत् १--'भयान्त !' इति हरिभद्राः २-“यावजीवता, तया यावजीवतया । तत्रालाक्षणिकवर्ण लोपात् 'जावजीवाए' इति सिद्धम् । अथवा. प्रत्याख्यानक्रिया अन्यपदार्थ. इति तामभिसमीक्ष्य समासो बहुव्रीहिः, यावजीवो यस्यां सा यावजीवा तया ।" -हरिभद्रीय आवश्यक वृत्ति For Private And Personal
SR No.020720
Book TitleShraman Sutra
Original Sutra AuthorN/A
AuthorAmarchand Maharaj
PublisherSanmati Gyanpith
Publication Year1951
Total Pages750
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy