SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० ७७|| तथा-'विपधुच्चैः स्थेयं पदमनुविधेयं च महताम्, प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः, सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।।२।।' गीतार्था:- सूत्रार्थवेदिनः साधवः । उक्तं च 'गीयं भन्नइ सुत्तं, अत्थो पुण तस्स होइ वक्खाणं । गीएण य अत्येण य, गीयत्थं तं वियाणाहि ||१|| तत्पर्युपासनेन श्रावका अप्युपचाराद्गीतार्थाः प्रवचनकुशला इत्यर्थः । तथा पापभीरवो- गाढकर्मबन्धभीरुत्वेन तीव्रारम्भत्यागिनः । तदुक्तम् 'वज्जइ तिब्बारंभ, कुणइ अकामो अनिव्हंतो य । थुणइ निरारंभजणं, दयालुओ सबजीवेसु ।।१।।' तानेवंविधान परमधार्मिकान् मित्राणि- विश्वासस्थानानि सर्वथा- मनोवाक्कायैः कुर्यात् । इच्छन् उभयलोकपथ्यमात्मन इति ।।१७०॥ द्वारम् (१४) । अधुना पञ्चदशं भोजनद्वारं विवृण्वन्नाह तओ भोयणवेलाए, आगयाइ सुसावओ। पुइत्ता जहसत्तीए, गिहबिंबाणि वंदए ||१७१।। cocoon. oooooooooooooooooooooooooooooooooooooooooooooooooooo ||७७|| For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy